Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] apadhva 1 apadistau 1 apadyam 1 apadyate 6 apag 1 apagaramapagaram 1 apaghanah 2 | Frequency [« »] 6 anuvako 6 apadanasañjñam 6 apadantat 6 apadyate 6 apañcamyah 6 aparimana 6 aparo | Jayaditya & Vamana Kasikavrtti IntraText - Concordances apadyate |
Ps, chap., par.
1 4, 2, 138| pratyayasaṃniyogena madhyamam āpadyate /~madhyamīyāḥ /~caraṇe tu 2 5, 1, 2 | utpādayati nabhaṃ cādeśam āpadyate iti /~nābhaye hitaḥ nabhyo ' 3 5, 4, 53 | sarvā prakr̥tir vikāram āpadyate so 'bhividhiḥ, yathā+asyāṃ 4 5, 4, 118| nāsikāśabdaś ca na samādeśam āpadyate /~asthūlāt iti nāsikāviśeṣaṇaṃ, 5 6, 1, 115| kāraṇātmanā vā bhavati, na vikāram āpadyate /~tau cen nimittakāryiṇau 6 6, 2, 1 | na vikāramanudāttatvam āpadyate /~samāsāntodāttatve hi sati