Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] anudattettvad 1 anudattettvan 1 anudattettvat 1 anudatto 6 anudattopadesa 1 anudattopadesah 1 anudattopadesanam 2 | Frequency [« »] 6 antevasi 6 antodattani 6 anudattatvam 6 anudatto 6 anukaranam 6 anukramisyamo 6 anupasargam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances anudatto |
Ps, chap., par.
1 1, 2, 38 | svaritasya+udātte prāapte 'nena-anudātto vidhīyate /~deva-brahmaṇoḥ 2 1, 2, 38 | anudāttasya svaritaḥ kr̥tas tasya-anudātto bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3 6, 1, 161| anudāte udātto lupyate /~anudātto ṅīp udāttaḥ /~bhasya ṭerlopaḥ (* 4 8, 1, 69 | sagatir api tiṅ agatir api anudātto bhavati /~pacati pūti /~ 5 8, 1, 70 | 70:~ gatiḥ gatau parataḥ anudātto bhavati /~abhyuddharati /~ 6 8, 2, 105| praśnāntābhipūjitayoḥ (*8,2.100) iti anudatto 'pi pakṣe bhavati /~ākhyāne -