Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] aksesu 6 aksetrajña 1 aksetrajñanisvarau 1 aksi 6 aksibhruva 1 aksibhruvam 2 aksibhyam 1 | Frequency [« »] 6 aksan 6 aksasaundah 6 aksesu 6 aksi 6 aksikah 6 amantrite 6 amanusye | Jayaditya & Vamana Kasikavrtti IntraText - Concordances aksi |
Ps, chap., par.
1 2, 3, 20| aṅgavikāraḥ iti kim ? akṣi kāṇamasya //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2 5, 2, 24| khadira /~pīlvādiḥ /~karṇa /~akṣi /~nakha /~mukha /~makha /~ 3 5, 4, 77| ca manaś ca vāṅmanase /~akṣi ca bhruvau ca akṣibhruvam /~ 4 7, 1, 75| 75:~ asthi dadhi sakthi akṣi ity eteṣā napuṃsakānāṃ tr̥tīyādiṣu 5 7, 1, 77| bhavati, sa ca udāttaḥ /~akṣī te indra piṅgale kaperiva /~ 6 7, 1, 77| akṣībhyāṃ te nāsikābhyām /~akṣī ity atra num paratvādīkāreṇa