Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] adisyate 2 adita 6 aditah 2 aditas 6 aditer 1 aditha 1 aditi 1 | Frequency [« »] 6 adhyesyamahe 6 adibhya 6 adita 6 aditas 6 agacchatu 6 agnicit 6 agra | Jayaditya & Vamana Kasikavrtti IntraText - Concordances aditas |
Ps, chap., par.
1 1, 2, 19| svinnavān /~svid-ādīnam āditaś ca (*7,2.16) iti niṣṭhāyāmiṭ 2 7, 2, 16| āditaś ca || PS_7,2.16 ||~ _____ 3 7, 2, 16| START JKv_7,2.16:~ āditaś ca dhator niṣthāyam iḍāgamo 4 7, 2, 16| yogavibhāgakaraṇaṃ kimartham, āditaś ca vibhāṣā bhāvādikarmaṇoḥ 5 7, 2, 19| viśasto 'yam /~dhr̥ṣeḥ āditaś ca (*7,2.16) iti pratiṣedhaḥ 6 7, 2, 28| tvara - tūrṇaḥ, tvaritaḥ /~āditaś ca (*7,2.16) iti pratiṣedhe