Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] adisv 10 adisvaritah 1 adisyate 2 adita 6 aditah 2 aditas 6 aditer 1 | Frequency [« »] 6 adhyardhapurvad 6 adhyesyamahe 6 adibhya 6 adita 6 aditas 6 agacchatu 6 agnicit | Jayaditya & Vamana Kasikavrtti IntraText - Concordances adita |
Ps, chap., par.
1 1, 2, 17| upāsthiṣata /~ghu-sañjñakānam -- adita /~adhita /~icca kasya takārettvaṃ 2 1, 2, 32| tasya-ādita udāttam ardha-hrasvam || 3 1, 2, 32| śikyam ity atra ardha-mātrā ādita udātta, apara-ardha-mātrā 4 1, 2, 32| kanyā ity atra ardha-mātrā ādita udattā adhyardha-mātrā anudāttā /~ 5 1, 2, 32| 103) ity atra ardha-mātrā ādita udāttā ardha-tr̥tīya-mātrā 6 3, 4, 84| bruvaḥ pañcānām ādita āho bruvaḥ || PS_3,4.84 ||~ _____