Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] abhijah 1 abhijana 1 abhijanad 1 abhijanah 6 abhijanaprabandho 1 abhijanas 2 abhijanasi 7 | Frequency [« »] 6 ab 6 abhave 6 abhavo 6 abhijanah 6 abhiniskramati 6 abhutatadbhave 6 abhyasad | Jayaditya & Vamana Kasikavrtti IntraText - Concordances abhijanah |
Ps, chap., par.
1 4, 3, 90| abhijanaś cet sa bhavati /~abhijanaḥ pūrvabāndhavaḥ /~tatsambandhād 2 4, 3, 90| tatsambandhād deśo 'pi abhijanaḥ iti ucyate, yasmin pūrvabāndha- 3 4, 3, 91| START JKv_4,3.91:~ so 'sya abhijanaḥ iti vartate /~āyudhajīvibhyaḥ 4 4, 3, 92| pratyayo bhavati so 'sya abhijanaḥ ity etasmin viṣaye /~aṇāder 5 4, 3, 93| pratyayau bhavataḥ so 'sya abhijanaḥ ity etasmin viṣaye /~saindhavaḥ /~ 6 4, 3, 94| pratyayā bhavanti so 'sya abhijanaḥ ity etasmin viṣaye /~aṇo '