Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] abhavakarmartham 1 abhavan 1 abhavat 7 abhave 6 abhavena 2 abhavisyati 5 abhavo 6 | Frequency [« »] 6 205 6 213 6 ab 6 abhave 6 abhavo 6 abhijanah 6 abhiniskramati | Jayaditya & Vamana Kasikavrtti IntraText - Concordances abhave |
Ps, chap., par.
1 1, 2, 55| yoga-pramāṇe ca tad-abhāve 'darśanam syāt || PS_1,2. 2 1, 2, 55| abhyupagantavyam /~yoga-pramāṇe hi tad-abhāve 'darśanaṃ syāt /~yadi pañcālādi- 3 1, 4, 65| parigrahaḥ svīkaraṇam /~tad-abhāve gatisañjñā vidhīyate /~antarhatya /~ 4 1, 4, 75| atyādhānam upaśleṣaṇam, tad-abhāve 'natyādhāne urasi-manasī 5 4, 2, 52| nuvākaḥ iti /~kvācid anyatra abhāve, matsyānām viṣayo jalam 6 7, 2, 6 | ṅittvapakṣe tu guṇavr̥ddhyor abhāve uvaṅ bhavati /~praurṇuvīt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~