Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] vidyate 30 vidyater 1 vidyati 2 vidyaya 5 vidyayah 1 vidyayonibhyam 1 vidyayonisambadhebhyah 1 | Frequency [« »] 5 vider 5 vidhunane 5 viditavyah 5 vidyaya 5 vidyotate 5 viharane 5 vihitanam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances vidyaya |
Ps, chap., par.
1 2, 1, 19| START JKv_2,1.19:~ vidyayā janmanā vā prāṇinām ekalakṣaṇasantāno 2 2, 1, 19| trimuni vyākaraṇasya /~yadā tu vidyaya tadvatām abhedavivakṣā tadā 3 2, 3, 23| kulam /~kanyayā śokaḥ /~vidyayā yaśaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4 4, 2, 8 | vidhīyate /~tīyādīkak na vidyāyā gotrādaṅkavadiṣyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5 5, 2, 26| pratītaḥ jñāta ity arthaḥ /~vidyayā vittaḥ vidyācuñcuḥ, vidyācaṇaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~