Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vibhaktayo 2
vibhakte 1
vibhakteh 1
vibhakter 5
vibhaktes 1
vibhakti 19
vibhaktibhir 1
Frequency    [«  »]
5 vede
5 venuh
5 ver
5 vibhakter
5 vibhasam
5 vibhasaya
5 vicitra
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

vibhakter

  Ps, chap., par.
1 1, 1, 38 | bhavati /~yasmāt na sarva-vibhakter utpattiḥ so 'sarva-vibhaktiḥ /~ 2 2, 4, 71 | START JKv_2,4.71:~ supo vibhakter dhātu-sañjñāyāḥ prātipadika- 3 6, 1, 182| nalopaviṣaye tu bhavaty eva vibhakter udāttatvam /~prācā /~prāce /~ 4 6, 2, 65 | saptamīsamāsaḥ, kāranāmni ca iti vibhakter aluk /~hāriṇi - yājñikāśvaḥ /~ 5 8, 1, 67 | viṣaya ākhyāyate, yatra vibhakter abhāvāt makāro na śrūyate


IntraText® (V89) Copyright 1996-2007 EuloTech SRL