Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] vibhaktayo 2 vibhakte 1 vibhakteh 1 vibhakter 5 vibhaktes 1 vibhakti 19 vibhaktibhir 1 | Frequency [« »] 5 vede 5 venuh 5 ver 5 vibhakter 5 vibhasam 5 vibhasaya 5 vicitra | Jayaditya & Vamana Kasikavrtti IntraText - Concordances vibhakter |
Ps, chap., par.
1 1, 1, 38 | bhavati /~yasmāt na sarva-vibhakter utpattiḥ so 'sarva-vibhaktiḥ /~ 2 2, 4, 71 | START JKv_2,4.71:~ supo vibhakter dhātu-sañjñāyāḥ prātipadika- 3 6, 1, 182| nalopaviṣaye tu bhavaty eva vibhakter udāttatvam /~prācā /~prāce /~ 4 6, 2, 65 | saptamīsamāsaḥ, kāranāmni ca iti vibhakter aluk /~hāriṇi - yājñikāśvaḥ /~ 5 8, 1, 67 | viṣaya ākhyāyate, yatra vibhakter abhāvāt makāro na śrūyate