Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] veño 4 venu 7 venugrahanam 1 venuh 5 venukadibhyas 2 venukah 1 venukiya 1 | Frequency [« »] 5 vedah 5 vedam 5 vede 5 venuh 5 ver 5 vibhakter 5 vibhasam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances venuh |
Ps, chap., par.
1 6, 1, 154| parivrājake tviniḥ api /~maskaraḥ veṇuḥ /~maskarī parivrājakaḥ /~ 2 6, 1, 154| pratiṣidhyate sa maskaro veṇuḥ /~veṇugrahaṇaṃ ca pradarśanārtham 3 6, 1, 215| vibhāṣā ādir udātto bhavati /~veṇuḥ, veṇuḥ /~indhānaḥ, indhānaḥ, 4 6, 1, 215| udātto bhavati /~veṇuḥ, veṇuḥ /~indhānaḥ, indhānaḥ, indhānaḥ /~ 5 6, 1, 215| pakṣe vidhīyate /~veṇur iva veṇuḥ ity upamānaṃ yadā sañjñā