Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] vakyasya 9 vakyasyante 1 vakyavikalpah 1 vakye 5 vakyena 5 vakyesu 1 val 1 | Frequency [« »] 5 vadi 5 vaher 5 vaira 5 vakye 5 vakyena 5 vama 5 vanani | Jayaditya & Vamana Kasikavrtti IntraText - Concordances vakye |
Ps, chap., par.
1 1, 1, 30 | sammasagrahaṇaṃ tr̥tīyā-samāsa-artha-vākye 'pi pratiṣedho yathā syāt /~ 2 5, 1, 16 | vivakṣārthaḥ /~evaṃ dvitīye 'pi vākye /~saptamy-arthe tu pratyaya 3 6, 1, 158| devadatta gāmabhyāja śuklām iti vākye hi pratipadaṃ svaraḥpr̥thag 4 8, 3, 45 | niyamo na bhavati /~tena vākye 'pi paramasarpiṣkaroti, 5 8, 3, 85 | bhavati /~samāse ity eva, vākye mā bhūt /~mātuḥ svasā ity