Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] ubhasabdo 1 ubhasarvatasoh 1 ubhati 1 ubhau 5 ubhav 1 ubhavapi 3 ubhavimau 7 | Frequency [« »] 5 tvak 5 tvat 5 tvayi 5 ubhau 5 ubhayor 5 uccakaih 5 udajah | Jayaditya & Vamana Kasikavrtti IntraText - Concordances ubhau |
Ps, chap., par.
1 1, 2, 56| na apy apatya-mātraṃ, na+ubhau /~yaś ca lokato 'rthaḥ siddhaḥ 2 1, 3, 54| tr̥tīyā-yuktāt iti kim ? ubhau lokau sañcarasi imaṃ ca 3 4, 1, 10| siddhaṃ doṣastvittve tasmān na+ubhau //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4 6, 1, 3 | prāṇiṇiṣati /~aniteḥ (*8,4.19) ubhau sābhyāsasya (*8,4.21) iti 5 8, 4, 21| ubhau sābhyāsasya || PS_8,4.21 ||~ _____