Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] sodhva 1 sodiyati 1 soh 3 soka 5 sokah 1 sokakari 1 sokayoh 2 | Frequency [« »] 5 smrr 5 snam 5 sobhano 5 soka 5 some 5 sopasargam 5 spardhayam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances soka |
Ps, chap., par.
1 3, 2, 5 | tunda-parimr̥ja āste /~śoka-apanudaḥ putro jātaḥ /~ālasya 2 3, 2, 5 | anyaḥ /~sukhasya ahartā śoka-apanudaḥ /~śoka-apanodaḥ 3 3, 2, 5 | sukhasya ahartā śoka-apanudaḥ /~śoka-apanodaḥ eva anyaḥ /~kaprakaraṇo 4 6, 3, 51| vā śoka-ṣyañ-rogeṣu || PS_6,3.51 ||~ _____ 5 6, 3, 51| START JKv_6,3.51:~ śoka syañ roga ity eteṣu parataḥ