Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] scau 1 schando 1 scuh 3 scuna 5 scutvam 2 scutvasya 1 scutvena 1 | Frequency [« »] 5 satya 5 saundah 5 sayam 5 scuna 5 sesad 5 sino 5 sipi | Jayaditya & Vamana Kasikavrtti IntraText - Concordances scuna |
Ps, chap., par.
1 6, 1, 16| iti jaśtvena dakāraḥ, stoḥ ścunā ścuḥ (*8,4.40) iti ścutvena 2 8, 3, 31| tatra samadhimāhuḥ, stoḥ ścunā ścuḥ (*8,4.40) ity atra 3 8, 3, 31| ṇatvapratiṣedhārthaṃ stoḥ ścunā ṇakāro na bhavati iti, tataḥ 4 8, 4, 40| śakāracavargāv ādeśau bhavataḥ /~stoḥ ścunā iti yathāsaṅkhyam atra neṣyate /~ 5 8, 4, 40| kr̥taḥ, pūrveṇa pareṇa ca ścunā sannipāte ścutvaṃ yathā