Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] sañjñachandasoh 2 sañjñachandasor 5 sañjñadhikarac 1 sañjñadhikarad 5 sañjñadhikaram 1 sañjñadhikaro 1 sañjñagamyate 1 | Frequency [« »] 5 samvatsaram 5 sañja 5 sañjñachandasor 5 sañjñadhikarad 5 sañjñayah 5 sankha 5 sankhyah | Jayaditya & Vamana Kasikavrtti IntraText - Concordances sañjñadhikarad |
Ps, chap., par.
1 4, 4, 90| gr̥hapatinā saṃyogo 'sti, tatra sañjñādhikārād atiprasaṅga-nivr̥ttiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2 4, 4, 92| pathyam /~arthyam /~nyāyyam /~sañjñādhikārād abhidheyaniyamaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 3 4, 4, 94| putraḥ, urasyaḥ putraḥ /~sañjñādhikārād abhidheyaniyamaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4 4, 4, 95| deśaḥ /~hr̥dyaṃ vanam /~sañjñādhikārād abhidheyaniyamaḥ /~iha na 5 5, 2, 34| iti itvam atra na bhavati, sañjñādhikārād eva //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~