Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] pad 13 pada 50 padabhak 2 padabhyam 5 padad 1 padadau 11 padadav 1 | Frequency [« »] 5 pacatah 5 pacathah 5 paceran 5 padabhyam 5 pakarah 5 panate 5 pañcapuli | Jayaditya & Vamana Kasikavrtti IntraText - Concordances padabhyam |
Ps, chap., par.
1 3, 3, 113| abhidheyaṃ vyabhicaranti /~pādābhyāṃ hriyate pādahārakaḥ /~gale 2 6, 3, 52 | ity eteṣu uttarapadeṣu /~pādābhyam ajati iti padājiḥ /~pādābhyām 3 6, 3, 52 | pādābhyam ajati iti padājiḥ /~pādābhyām atati iti padātiḥ /~ajyatibhyāṃ, 4 6, 3, 52 | bhavati ata eva nipātanāt /~pādābhyāṃ gacchati iti padagaḥ /~pādena+ 5 6, 3, 53 | caratāv upasaṅkhyānam /~pādabhyāṃ carati padikaḥ /~parpādibhyaḥ