Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] nugrrnati 2 nuharante 1 nujñatasya 1 nuk 5 nukampayam 1 nukampitah 1 nukarana 1 | Frequency [« »] 5 ntodatto 5 nud 5 nudatte 5 nuk 5 nunasike 5 nuvakah 5 nyaya | Jayaditya & Vamana Kasikavrtti IntraText - Concordances nuk |
Ps, chap., par.
1 4, 1, 32| antarvat-pativator nuk || PS_4,1.32 ||~ _____START 2 4, 1, 32| vidhīyate /~antarvat-pativator nuk bhavati ṅīp ca pratyayaḥ, 3 7, 3, 39| etayor aṅgayoḥ anyatarasyāṃ nuk luk iy etāv āgamau bhavato 4 7, 3, 39| praśliṣyate, tataḥ īkārāntasya+eva nuk bhavati, na tu kr̥tātvasya 5 7, 4, 85| raṃramyate /~raṃramīti /~nuk ity etad anusvāropalakṣaṇārthaṃ