Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] nubruhi 4 nubruhi3 1 nucaranti 1 nud 5 nuda 3 nudadbhyam 1 nudagamah 3 | Frequency [« »] 5 niyah 5 ntodattatvam 5 ntodatto 5 nud 5 nudatte 5 nuk 5 nunasike | Jayaditya & Vamana Kasikavrtti IntraText - Concordances nud |
Ps, chap., par.
1 1, 1, 24| sahasrāṇi /~aṣṭānām ity atra nuḍ bhavati /~ṣaṭ-pradeśāḥ-- 2 6, 1, 36| iti dīrghatvam /~tasmān nuḍ dvihalaḥ (*7,4.71) iti nuḍāgamaḥ /~ 3 6, 3, 74| tasmān nuḍ aci || PS_6,3.74 ||~ _____ 4 7, 1, 73| ca vyavadhānānnumā api /~nuḍ vācya uttarārthaṃ tu iha 5 7, 4, 71| tasmān nuḍ dvihalaḥ || PS_7,4.71 ||~ _____