Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] nitiva 1 nitkaranam 2 nitkaryam 4 nito 5 ñito 5 nitrrnam 1 nitsu 3 | Frequency [« »] 5 nisthantam 5 nisyate 5 nitau 5 nito 5 ñito 5 nity 5 nityas | Jayaditya & Vamana Kasikavrtti IntraText - Concordances nito |
Ps, chap., par.
1 1, 2, 1 | kuṭādibhyaḥ pare añṇitaḥ pratyayā ṅito bhavanti ṅidvad bhavanti 2 3, 4, 99 | letaḥ iti nivr̥ttam /~ṅito lakārasya ya uttamaḥ, tasya 3 6, 1, 186| 1.186:~ tāser anudātteto ṅito 'kārāntopadeśāc ca śabdāt 4 7, 2, 10 | dahatistathā lihiḥ /~ime 'niṭo 'ṣṭāviha muktasaṃśayā gaṇeṣu 5 7, 2, 10 | ime tu dhāntā daśa ye 'niṭo matāstataḥ paraṃ sidhyatir