Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] nipatayantik 1 nipatayoh 1 nipatayor 2 nipate 5 nipatet 1 nipathah 2 nipathita 1 | Frequency [« »] 5 nili 5 niluk 5 nimittasya 5 nipate 5 nipatitah 5 nirdese 5 niruktam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances nipate |
Ps, chap., par.
1 1, 2, 44 | eka-vibhākti ca apūrva-nipāte || PS_1,2.44 ||~ _____START 2 1, 2, 44 | upasarjana-sañjñaṃ bhavati apūrva-nipāte, pūrva-nipataṃ pūrva-nipāta- 3 1, 2, 44 | kim ? rājakumārī /~apūrva-nipāte iti kim ? na hi bhavati 4 2, 2, 31 | START JKv_2,2.31:~ pūrva-nipāte prāpte paraprayoga-arthaṃ 5 8, 2, 101| vartate /~cit ity etasmin nipāte upamārthe prayujyamāne vākyasya