Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
nasbhavo 1
nasca 2
naschavyaprasan 3
naseh 5
naser 1
naserayam 1
nases 1
Frequency    [«  »]
5 namas
5 nañpurvat
5 nara
5 naseh
5 nasinasoh
5 nata
5 natasutrayoh
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

naseh

  Ps, chap., par.
1 6, 4, 73 | bhavati /~tathā ānak iti naśeḥ /~āyunak iti yujer laṅi //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2 6, 4, 120| aneśam /~menakā /~aneśam iti naśeḥ luṅi puṣāditvād aṅ /~menakā 3 8, 2, 63 | padasya iti vartate /~naśeḥ padasya kavargādeśo bhavati /~ 4 8, 4, 36 | naśeḥ ṣāntasya || PS_8,4.36 ||~ _____ 5 8, 4, 36 | 4.36:~ na iti vartate /~naśeḥ ṣakārāntasya ṇakārādeśo


IntraText® (V89) Copyright 1996-2007 EuloTech SRL