Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] nasbhavo 1 nasca 2 naschavyaprasan 3 naseh 5 naser 1 naserayam 1 nases 1 | Frequency [« »] 5 namas 5 nañpurvat 5 nara 5 naseh 5 nasinasoh 5 nata 5 natasutrayoh | Jayaditya & Vamana Kasikavrtti IntraText - Concordances naseh |
Ps, chap., par.
1 6, 4, 73 | bhavati /~tathā ānak iti naśeḥ /~āyunak iti yujer laṅi //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2 6, 4, 120| aneśam /~menakā /~aneśam iti naśeḥ luṅi puṣāditvād aṅ /~menakā 3 8, 2, 63 | padasya iti vartate /~naśeḥ padasya vā kavargādeśo bhavati /~ 4 8, 4, 36 | naśeḥ ṣāntasya || PS_8,4.36 ||~ _____ 5 8, 4, 36 | 4.36:~ na iti vartate /~naśeḥ ṣakārāntasya ṇakārādeśo