Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] lota 6 lotah 7 lotau 4 loti 5 loto 9 lotparasya 1 lpa 1 | Frequency [« »] 5 lohitakah 5 lokayate 5 lomani 5 loti 5 lr 5 luka 5 lulavitha | Jayaditya & Vamana Kasikavrtti IntraText - Concordances loti |
Ps, chap., par.
1 3, 1, 41 | punar iha nipātyate ? vider loṭi ām pratyayaḥ, guṇābhāvaḥ, 2 6, 4, 100| sabhāvaḥ /~babdhām iti bhaser loṭi tāmi ślau dvirvacane kr̥te 3 7, 2, 78 | dhvami na bhavitavyamiṭā /~loṭi punar ekadeśavikr̥tasya 4 7, 4, 65 | iti bhavateḥ yaṅlugantasya loṭi guṇābhāvo nipātyate /~naitad 5 8, 2, 37 | dhāraṇe ity etasya yaṅluki loṭi hujhalbhyo herdhiḥ (*6,4.