Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] ledhum 2 leh 3 lehah 1 lekha 5 lekhabhru 1 lekhabhrummanyah 1 lekhagrahanal 1 | Frequency [« »] 5 laghupurvat 5 lakarasya 5 lakare 5 lekha 5 letah 5 leti 5 lingasya | Jayaditya & Vamana Kasikavrtti IntraText - Concordances lekha |
Ps, chap., par.
1 3, 3, 104| kṣiyā /~tārā /~dhārā /~lekhā /~rekhā /~cūḍā /~pīḍa /~ 2 4, 1, 112| anabhimlāna /~kakutstha /~kahoḍa /~lekha /~rodha /~khañjana /~kohaḍa /~ 3 6, 3, 50 | hr̥dayasya hr̥l lekha-yad-aṇ-lāseṣu || PS_6,3. 4 6, 3, 50 | hr̥t ity ayam ādeśo bhavati lekha yat aṇ lāsa ity eteṣu parataḥ /~ 5 6, 3, 50 | hr̥dayasya lāsaḥ hr̥llāsaḥ /~lekha iti aṇantasya grahaṇam iṣyate /~