Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
kvib 2
kvibadayo 1
kvibandtasya 1
kvibantah 5
kvibantasya 3
kvibanto 1
kvibvacipracchayatastukataprujusrinam 1
Frequency    [«  »]
5 kuto
5 kutsite
5 kvasau
5 kvibantah
5 labdham
5 labheh
5 lac
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

kvibantah

  Ps, chap., par.
1 6, 1, 182| kebhyaḥ /~rāṭ - rājatiḥ kvibantaḥ /~rājā /~paramarājaḥ /~aṅ - 2 6, 1, 182| paramarājaḥ /~aṅ - añcatiḥ kvibantaḥ, tasya sanakārasya grahaṇaṃ 3 6, 1, 182| kr̥t - karoti kr̥tir kvibantaḥ /~kr̥tā /~paramakr̥tā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4 6, 2, 140| pāti na pālayati napāt kvibantaḥ /~nabhrāṇnapād (*6,3.75) 5 8, 2, 3 | ścyotati iti madhuścyut, kvibantaḥ, madhuścyutam ācaṣṭe iti


IntraText® (V89) Copyright 1996-2007 EuloTech SRL