Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] kvarap 4 kvarapkhyunam 1 kvasabdah 1 kvasau 5 kvasav 1 kvasor 2 kvasorapi 1 | Frequency [« »] 5 kuti 5 kuto 5 kutsite 5 kvasau 5 kvibantah 5 labdham 5 labheh | Jayaditya & Vamana Kasikavrtti IntraText - Concordances kvasau |
Ps, chap., par.
1 6, 1, 12 | dāśr̥ dāne ity etasya dhātoḥ kvasau advirvacanam aniṭtvaṃ ca 2 7, 1, 62 | nalopo na bhavati /~atha kvasau kathaṃ bhavitavyam ? redhivān 3 7, 3, 101| anuvartayanti, teṣāṃ bhavavān iti kvasau sārvadhātukadīrgho na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4 7, 4, 12 | sādhayanti /~tathā ca sati kvasau viśaśr̥vān ity etad rūpaṃ 5 8, 2, 65 | gamahanajanavidaviśām (*7,2.68) iti kvasau iḍāgamasya abhāvaḥ /~apadāntārthaḥ