Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] kevale 4 kevalebhyo 1 kevali 2 kevalo 5 keyam 2 kgiti 1 kh 1 | Frequency [« »] 5 kavidhanam 5 kevala 5 kevalabhyam 5 kevalo 5 khandika 5 khayah 5 khya | Jayaditya & Vamana Kasikavrtti IntraText - Concordances kevalo |
Ps, chap., par.
1 3, 3, 88 | nityam (*4,4.20) iti vacanāt kevalo na prayujyate /~ḍupacaṣ 2 4, 4, 127| yatra mūrdhan-śabda eva kevalo na vayaḥ-śabdasn tatra mā 3 6, 4, 21 | sutukkasya chasya abhāvāt kevalo gr̥hyate /~vakārasya - turvī - 4 7, 4, 2 | anvalulomat /~ageva yatra kevalo lupyate tatra sthānivadbhāvād 5 8, 2, 18 | śrutisāmānyam upādīyate /~tena yaḥ kevalo repho, yaś ca r̥kārasthaḥ,