Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] ketavate 1 ketuh 1 kevala 5 kevalabhyam 5 kevalac 1 kevalad 4 kevalagrahanam 2 | Frequency [« »] 5 kauñjayanah 5 kavidhanam 5 kevala 5 kevalabhyam 5 kevalo 5 khandika 5 khayah | Jayaditya & Vamana Kasikavrtti IntraText - Concordances kevalabhyam |
Ps, chap., par.
1 5, 1, 9 | khaḥ pratyayaḥ iṣyate, na kevalābhyām /~rājabhogīnaḥ /~ācāryādaṇatvaṃ 2 5, 1, 9 | ācāryādaṇatvaṃ ca /~ācāryabhogīnaḥ /~kevalābhyāṃ vākyam eva bhavati, rājñe 3 7, 1, 68| na su-durbhyāṃ kevalābhyām || PS_7,1.68 ||~ _____START 4 7, 1, 68| 68:~ su dur ity etābhyāṃ kevalābhyām anyopasargarahitābhyām upasr̥ṣṭasya 5 7, 1, 68| sulābhaḥ /~durlābhaḥ /~kevalābhyām iti kim ? supralambhaḥ /~