Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] hitayoge 2 hite 2 hito 1 hitva 5 hitvadhitvastutvajastvesu 1 hityabrutam 1 hivi 1 | Frequency [« »] 5 haste 5 hastin 5 hemanta 5 hitva 5 hmalayati 5 hrrd 5 hva | Jayaditya & Vamana Kasikavrtti IntraText - Concordances hitva |
Ps, chap., par.
1 4, 1, 46| pratyayo bhavati /~bahvīṣu hitvā prapiban /~bahvī nāma oṣadhī 2 7, 4, 42| parataḥ /~hitaḥ /~hitavān /~hitvā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3 7, 4, 43| bhavati ktvāpratyaye parataḥ /~hitvā rājyaṃ vanaṃ gataḥ /~hitvā 4 7, 4, 43| hitvā rājyaṃ vanaṃ gataḥ /~hitvā gacchati /~jahāter nideśāt 5 7, 4, 44| viṣaye ktvāpratyaye parataḥ /~hitvā śarīraṃ yātavyam /~hātvā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~