Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] halantalaksana 2 halantam 1 halantan 3 halantanam 5 halantasya 2 halantat 2 halantatvad 1 | Frequency [« »] 5 gururbhavata 5 h 5 haladantad 5 halantanam 5 hanani 5 harater 5 haritakyah | Jayaditya & Vamana Kasikavrtti IntraText - Concordances halantanam |
Ps, chap., par.
1 3, 1, 12| arthe kyaṅ pratyayo bhavati, halantānāṃ ca lopaḥ /~acveḥ iti pratyekam 2 4, 1, 4 | ṅīpi, kvaciṭ ṭillakṣaṇe /~halantānāṃ tavaprāpta eva kasmiṃścid 3 6, 4, 24| 4.24:~ aniditām aṅgānāṃ halantānām upadhāyāḥ nakārasya lopo 4 7, 2, 3 | START JKv_7,2.3:~ vadavrajoḥ halantānāṃ ca aṅgānām acaḥ sthāne vr̥ddhir 5 7, 2, 3 | vikalpabādhanārthaṃ vadivrajigrahaṇam /~halantānām - apākṣīt /~abhaitsīt /~