Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] ganyate 1 gaporgrahane 1 gar 2 garah 5 garahanam 1 garasabdo 1 garat 1 | Frequency [« »] 5 gamir 5 ganah 5 gange 5 garah 5 garbha 5 garga 5 gargah | Jayaditya & Vamana Kasikavrtti IntraText - Concordances garah |
Ps, chap., par.
1 3, 3, 29| devadattasya /~unnyoḥ iti kim ? garaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2 3, 3, 57| pitkaraṇaṃ svara-artham /~karaḥ garaḥ /~śaraḥ /~u-varṇāntebhyaḥ - 3 8, 2, 3 | latvam - galo halaḥ, garo garaḥ /~ghatvam - drogdhā drogdhā /~ 4 8, 2, 3 | vikalpe siti garo galaḥ, galo garaḥ ity evaṃ rūpam api dviruktaṃ 5 8, 2, 21| prāṇyaṅge nityaṃ latvaṃ bhavati, garaḥ iti viṣe nityaṃ na bhavati /~