Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] chedanam 1 chedane 6 chete 6 chetta 5 chi 1 chid 1 chida 4 | Frequency [« »] 5 chandasa 5 chandasyah 5 chatrasya 5 chetta 5 cikirsa 5 cinoter 5 cinvanti | Jayaditya & Vamana Kasikavrtti IntraText - Concordances chetta |
Ps, chap., par.
1 1, 4, 1 | bhidi, chidi - bhettā, chettā /~saṃyoge guru (*1,4.11), 2 1, 4, 10| laghusañjñaṃ bhavati /~bhetā /~chetta /~acīkarat /~ajīharat /~ 3 6, 1, 59| r̥dupadhasya iti kim ? bhettā /~chettā /~jñali ity eva, tarpaṇam /~ 4 7, 2, 10| hattā /~skantā /~bhettā /~chettā /~kṣottā /~śattā /~sattā /~ 5 7, 3, 86| bhedanam /~chedanam /~bhettā /~chettā /~pratyayāder aṅgāvayavasya