Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] bibharjjisati 1 bibharksati 1 bibharteh 1 bibharti 5 bibhatsate 1 bibhavayisati 1 bibhayañ 1 | Frequency [« »] 5 bhutanadyatana 5 bhutanadyatane 5 bhuvas 5 bibharti 5 bida 5 bilva 5 brahmacari | Jayaditya & Vamana Kasikavrtti IntraText - Concordances bibharti |
Ps, chap., par.
1 3, 2, 26| bhr̥ño nipātyate /~ātmānaṃ bibharti ātmambhariḥ /~anukta-samuccaya- 2 3, 2, 46| sajñāyām iti kim ? kuṭumbaṃ bibharti iti kuṭumbabhāraḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3 7, 1, 76| asthanvantaṃ yadanasthā bibharti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4 7, 4, 76| bhavati śalau sati /~bhr̥ñ - bibharti /~māṅ - mimīte /~ohāṅ - 5 8, 2, 16| asthanvantaṃ yadanasthā bibharti /~akṣaṇvatā lāṅgalena /~