Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] asisye 2 asisyeva 1 asit 6 asita 5 asitah 2 asitam 7 asitamanena 1 | Frequency [« »] 5 asati 5 asevayam 5 asisy 5 asita 5 asmadoh 5 asmador 5 asmano | Jayaditya & Vamana Kasikavrtti IntraText - Concordances asita |
Ps, chap., par.
1 3, 2, 45 | atra supi ity upatiṣṭhate /~āśita-śabde subante upapade bhavater 2 3, 2, 141| unmādī /~aṣṭābhyaḥ iti kim ? asitā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3 4, 1, 39 | asitapalitayoḥ pratiṣedhaḥ /~asitā /~palitā /~chandasi knam 4 5, 4, 7 | eva kriyate na bahubhiḥ /~āśitā gāvo 'sminn araṇye āśitaṅgavīnam 5 7, 2, 9 | ikṣuḥ /~aśeḥ kṣaran /~aśitā /~aśitum /~akṣaram /~ka -