Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] ahaskarah 1 ahasthah 1 ahastyadibhyah 1 ahata 5 ahatam 1 ahatamn 1 ahataprasamsavisistarthe 1 | Frequency [« »] 5 agninam 5 agny 5 ahanti 5 ahata 5 ajader 5 ajadisu 5 ajadyoh | Jayaditya & Vamana Kasikavrtti IntraText - Concordances ahata |
Ps, chap., par.
1 1, 1, 45 | āṅo yama-hanaḥ (*1,3.28) - āhata, āvadhiṣṭa iti ātmanepadam 2 1, 2, 14 | paraḥ sic kid bhavati /~āhata, āhasātām, āhasata /~sicaḥ 3 2, 4, 44 | āvadhiṣata /~na ca bhavati /~āhata, āhasātām, āhasata //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4 3, 1, 89 | āvadhiṣṭa mānavakaḥ svayam eva, āhata iti vā /~vikurvate saindhavāḥ 5 5, 2, 120| rūpād āhata-praśaṃsayor yap || PS_5,