Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] vyabhicaritvat 2 vyac 2 vyaca 3 vyacaksate 4 vyaceh 2 vyada 2 vyadadate 1 | Frequency [« »] 4 vrrttibhyo 4 vrrtty 4 vy 4 vyacaksate 4 vyadhah 4 vyaghradibhih 4 vyaharati | Jayaditya & Vamana Kasikavrtti IntraText - Concordances vyacaksate |
Ps, chap., par.
1 1, 1, 45| kecid ubhayathā sūtram idaṃ vyācakṣate vākya-arthaḥ sañjñī, varṇaś 2 6, 1, 3 | punaḥ tr̥tīyasya ekācaḥ iti vyācakṣate /~īrṣyiṣiṣati /~kaṇḍvādīnāṃ 3 6, 1, 26| ity atra mā bhūt iti kecid vyacakṣate , nakilāyam abhyavapūrvaḥ 4 8, 4, 47| pañcamī, mayaḥ iti ṣaṣṭhī iti vyācakṣate /~teṣām ulkkā, valmmīkaḥ