Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] vidyacanah 1 vidyacanangaksatradharmasamsargatripurva 1 vidyacuñcuh 1 vidyad 4 vidyadayadah 2 vidyagrahanartham 1 vidyah 1 | Frequency [« »] 4 vidhi 4 vidhiyamane 4 vidhyartham 4 vidyad 4 vidyamana 4 vihitena 4 vijñeyam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances vidyad |
Ps, chap., par.
1 1, 1, 14 | ca yaḥ /~etam-ātaṃ ṅitaṃ vidyād vākya-smaraṇayor-aṅit //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 2 3, 1, 127| bhavet /~ekayonau tu taṃ vidyād āneyo hy anyathā bhavet //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3 3, 3, 1 | pratyayāś ca tataḥ pare /~kāryād vidyād anubandham etac chāstram 4 7, 1, 18 | prasaktam sa doṣaḥ //~ṅittve vidyād varṇanirdeśamātraṃ varṇe