Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] vidhiyamanah 3 vidhiyamanam 1 vidhiyamanastam 1 vidhiyamane 4 vidhiyamano 1 vidhiyante 9 vidhiyata 1 | Frequency [« »] 4 vidharthe 4 vidhaya 4 vidhi 4 vidhiyamane 4 vidhyartham 4 vidyad 4 vidyamana | Jayaditya & Vamana Kasikavrtti IntraText - Concordances vidhiyamane |
Ps, chap., par.
1 1, 2, 44 | idam eka-vibhākti /~samāse vidhīyamāne yan niyata-vibhaktikaṃ, 2 4, 2, 9 | naña uttarasya antodāttatve vidhīyamāne 'nyor grahaṇaṃ mā bhūt /~ 3 6, 1, 161| na+etad asti, svarite hi vidhīyamāne pariśiṣṭam anudāttam, tat 4 6, 4, 93 | bhavati /~hrasvavikalpe tu vidhīyamāne sthānivadbhāvaḥ syāt /~ṇiṇyante