Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] bibheda 2 bibheditha 1 bibheter 2 bibheti 6 bibhety 2 bibhidima 1 bibhidiva 1 | Frequency [« »] 6 bhud 6 bhuh 6 bhumih 6 bibheti 6 bindu 6 brahmanani 6 bravimi | Jayaditya & Vamana Kasikavrtti IntraText - Concordances bibheti |
Ps, chap., par.
1 1, 4, 25 | apādānasañjñaṃ bhavati /~caurebhyo bibheti /~caurebhya udvijate /~trāyaty- 2 1, 4, 25 | bhaya-hetuḥ iti kim ? araṇye bibheti /~araṇye trāyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3 2, 3, 28 | parvatād avarohati /~vr̥kebhyo bibheti /~adhyayanāt parājayate /~ 4 5, 4, 45 | āgacchati, grāmāt /~corataḥ bibheti, corāt /~adhyayanataḥ parājayate, 5 6, 1, 10 | dve bhavataḥ /~juhoti /~bibheti /~jihneti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6 6, 4, 115| vibhyati /~kṅiti ity eva, bibheti /~sārvadhātuke ity eva,