Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
pratyayayati 1
pratyayayoh 10
pratyayayor 1
pratyaye 131
pratyayena 10
pratyayesu 3
pratyayh 2
Frequency    [«  »]
134 pratipadikat
133 purvena
132 anena
131 pratyaye
130 bhavah
130 sati
130 yah
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

pratyaye

    Ps, chap., par.
1 1, 1, 39 | sen-ase (*3,4.9) iti se-pratyaye kutve ṣatve ca kr̥te rūpam /~ 2 1, 1, 39 | rūpam /~eṣe iti iṇaḥ se-pratyaye guṇe ṣatve ca kr̥te rūpam /~ 3 1, 1, 39 | rūpam /~jīvase iti jīveḥ ase pratyaye rūpam /~dr̥śe iti dr̥śeḥ 4 1, 1, 45 | nimittaṃ kāryam asaty api pratyaye kathaṃ nu nāma syāt it sūtram 5 1, 1, 45 | ucyate /~lumatā śabdena lupte pratyaye yad-aṅgaṃ, tasya pratyaya- 6 1, 4, 13 | pratyaya-vidhis tad-ādi pratyaye 'ṅgam || PS_1,4.13 ||~ _____ 7 1, 4, 13 | prātipadikād tad-ādi śabda-rūpaṃ pratyaye parato 'ṅgasañjñaṃ bhavati /~ 8 1, 4, 13 | grahaṇaṃ kim artham ? lupta-pratyaye bhūt /~śrya-rtham /~bhrv- 9 1, 4, 16 | purastād apavādaḥ /~siti pratyaye parataḥ pūrvaṃ padasañjñaṃ 10 1, 4, 18 | sarvanāmasthāna-varjite pratyaye parataḥ pūrvaṃ bhasñjñaṃ 11 1, 4, 19 | antaṃ śabda-rūpaṃ matv-arthe pratyaye parato bhasañjñaṃ bhavati /~ 12 2, 4, 36 | parataḥ, takārādau ca kiti pratyaye /~prajagdhya /~vijagdhya /~ 13 2, 4, 74 | 74:~ yaṅo lug bhavati aci pratyaye parataḥ /~cakārena bahula- 14 3, 1, 79 | karoti /~tanādi-pāṭhād eva u-pratyaye siddhe karoter upādānaṃ 15 3, 2, 82 | manuteḥ /~uttarasūtre hi khaś-pratyaye vikaraṇakr̥to viśeṣaḥ syāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 16 3, 2, 182| jñāpanarthaḥ, kṅito 'nyasminn api pratyaye nalopaḥ kvacid bhavati iti /~ 17 3, 3, 116| bhavati /~pūrveṇa+eva siddhe pratyaye nityasamāsa-arthaṃ vacanam /~ 18 3, 4, 61 | svāṅge tas-pratyaye kr̥bhvoḥ || PS_3,4.61 ||~ _____ 19 3, 4, 61 | aṅgāt tad evam ucyate /~tas-pratyaye svāṅga-vācini upapade karoteḥ 20 4, 1, 90 | ca /~prāgdīvyatīye ajādau pratyaye vivakṣite buddhisthe 'nutpanna 21 4, 1, 90 | taikāyanīyaḥ /~tasya chātraḥ, yuva-pratyaye nivr̥tte vr̥ddhāc chaḥ (* 22 4, 1, 90 | glaucukāyanaḥ /~tasya chātrāḥ, yuva-pratyaye nivr̥tte sa eva aṇ, glaucukāyanāḥ /~ 23 4, 1, 91 | pratyayayoḥ prāgdīvyatīye 'jādau pratyaye vivakṣite 'nyatarasyāṃ lug 24 4, 1, 133| 133:~ pitr̥ṣVasuḥ apatya-pratyaye ḍhaki parato lopo bhavati /~ 25 4, 4, 109| iti sūtreṇa yakārādau pratyaye vivakṣite prāg eva samānasya 26 5, 2, 102| asantatvād adantatvāc ca siddhe pratyaye punar vacanam aṇā vakṣyamāṇena 27 5, 2, 128| citralalāṭikāvatī /~siddhe pratyaye punar vacanaṃ ṭhanādibādhanārtham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 28 5, 2, 129| upatāpatvāt pūrveṇa+eva siddhe pratyaye kugartham eva+idaṃ vacanam /~ 29 5, 3, 4 | rephathakārādau prāg-diśīye pratyaye parataḥ idamaḥ eta-itau 30 5, 3, 6 | bhavati prāg-diśīye dakārādau pratyaye parato 'nyatarasyām /~sarvadā /~ 31 5, 3, 40 | saptamyāntam etat /~astāti-pratyaye parataḥ purvādīnāṃ yathāsaṅkhyaṃ 32 5, 3, 84 | śevalādīnāṃ manuṣyanāmnāṃ ṭhājādau pratyaye parataḥ tr̥tīyād acaḥ ūrdhvasya 33 6, 1, 12 | carādīnāṃ dhātūnām api pratyaye parataḥ dve bhavataḥ /~abhyāsasya 34 6, 1, 12 | ghatvaṃ ca /~hanter aci pratyaye parato dve bhavataḥ, abhyāsasya 35 6, 1, 15 | vacisv api yajādīnāṃ kiti pratyaye parataḥ samprasāraṇam bhavati /~ [# 36 6, 1, 16 | ity eteṣāṃ dhātūnāṃ ṅīti pratyaye parataḥ cakārāt kati ca 37 6, 1, 16 | pratipāditam, tena sarvatra añṇiti pratyaye samprasāraṇaṃ bhavati, udvicitā, 38 6, 1, 45 | akārādeśo bhavati, śiti tu pratyaye na bhavati /~glai - glātā /~ 39 6, 1, 45 | vidhistadādāvalgrahaṇe iti śidādau pratyaye pratiṣedhaḥ /~ śakārānto 40 6, 1, 58 | etayoḥ dhātvoḥ jñalādāvakiti pratyaye parataḥ am āgamo bhavati /~ 41 6, 1, 59 | r̥kāropadhasya jñalādāvakiti pratyaye parato 'nyatarasyām amāgamo 42 6, 1, 79 | vānto yi pratyaye || PS_6,1.79 ||~ _____START 43 6, 1, 79 | aukārasya āv, sa yakārādau pratyaye parato bhavati /~bābhravyaḥ /~ 44 6, 1, 79 | kim ? yobhyām /~naubhyām /~pratyaye iti kim ? goyānam /~nauyānam /~ [# 45 6, 1, 80 | ecaḥ iti vartate, vānto yi pratyaye iti ca /~dhātor ya ec tannimitto 46 6, 1, 80 | yakārādipratyayanimittaḥ, tasya yakārādau pratyaye parato vāntādeśo bhavati /~ 47 6, 1, 82 | yat tasminn abhidheye yati pratyaye parataḥ ayādeśo nipātyate /~ 48 6, 1, 83 | rapurvasya ca ity etasy yati pratyaye parataḥ chandasi viṣaye 49 6, 1, 163| 4.70) /~kuṇḍināḥ /~citi pratyaye prakr̥tipratyayasamudāyasya 50 6, 3, 17 | JKv_6,3.17:~ gha-sañjñake pratyaye, kālaśabde, tanapratyaye 51 6, 3, 46 | samānādhikaraṇe uttarapade jātīye ca pratyaye parato mahataḥ ākārādeśo 52 6, 3, 109| labhāvaś ca+uttarapadasya+iñi pratyaye bhavati /~vācaṃ vadati iti 53 6, 4, 18 | vibhāṣā dirgho bhavati ktvā pratyaye jhalādau parataḥ /~krantvā, 54 6, 4, 19 | syonaḥ /~siverauṇādike na pratyaye laghūpadhaguṇāt pūrvamūṭḥ 55 6, 4, 24 | nakārasya lopo bhavati kṅiti pratyaye parataḥ /~srastaḥ /~dhvastaḥ /~ 56 6, 4, 37 | anunāsikalopo bhavati jhalādau kṅiti pratyaye parataḥ /~yamu - yatvā /~ 57 6, 4, 41 | JKv_6,4.41:~ viṭi vani ca pratyaye parataḥ anunāsikāntasya 58 6, 4, 42 | jhalādau kṅiti jhalādau pratyaye parataḥ ākāra ādeśo bhavati /~ 59 6, 4, 43 | 6,4.43:~ yakārādau kṅiti pratyaye parato janasanakhanām ākāra 60 6, 4, 45 | sanoter aṅgasya ktici pratyaye parata ākāra ādeśo bhavati, 61 6, 4, 63 | yuḍāgamo bhavati ajādau kṅiti pratyaye parataḥ /~upadidīye, upadidīyāte, 62 6, 4, 66 | ity eteṣāṃ halādau kṅiti pratyaye parataḥ īkārādeśo bhavati /~ 63 6, 4, 69 | START JKv_6,4.69:~ lyapi pratyaye parataḥ ghumāsthāgāpājahātisāṃ 64 6, 4, 77 | etāv ādeśau bhavato 'jādau pratyaye parataḥ /~āpnuvanti /~rādhnuvanti /~ 65 6, 4, 79 | strī ity etasya ajādau pratyaye parataḥ iyaṅ ādeśo bhavati /~ 66 6, 4, 89 | ūkārādeśo bhavati ajādau pratyaye parataḥ /~nigūhati /~nigūhakaḥ /~ 67 6, 4, 98 | upadhāyā lopo bhavaty ajādau pratyaye kṅiti anaṅi parataḥ /~jagmatuḥ /~ 68 6, 4, 99 | lopo bhavati ajādau kṅiti pratyaye parataḥ /~vitatnire kavayaḥ /~ 69 6, 4, 100| lahādau ajādau ca kgiti pratyaye parataḥ /~sagdhiś ca me 70 6, 4, 107| bhavati vakāram akārādau pratyaye parataḥ /~sunvaḥ, sunuvaḥ /~ 71 6, 4, 108| ukārapratyayasya vakāramakārādau pratyaye parataḥ nityaṃ lopo bhavati /~ 72 6, 4, 109| JKv_6,4.109:~ yakārādauca pratyaye parataḥ karoteḥ uttarasya 73 6, 4, 133| eteṣām aṅgānām ataddhite pratyaye parataḥ samprasāraṇaṃ bhavati /~ 74 6, 4, 142| viṃśateḥ tiśabdasy aṅiti pratyaye lopo bhavati /~viṃśatyā 75 6, 4, 143| 143:~ ṭisañjñakasya ḍiti pratyaye parataḥ lopo bhavati /~kumudvān /~ 76 6, 4, 163| rājanyamanuṣyayuvānaḥ /~ake pratyaye parato rājanya manuṣya yuvan 77 7, 1, 59 | START JKv_7,1.59:~ śe pratyaye parato mucādīnam numāgamo 78 7, 1, 60 | etayor aṅgayoḥ jhalādau pratyaye numāgamo bhavati /~maṅktā /~ 79 7, 1, 61 | jabhi ity etayoḥ ajādau pratyaye numāgamo bhavati /~randhayati ? 80 7, 1, 62 | JKv_7,1.62:~ iḍādau aliṭi pratyaye pare radher numāgamo na 81 7, 1, 63 | rabheraṅgasya śabliḍvarjite 'jādau pratyaye parato numāgamo bhavati /~ 82 7, 1, 64 | 1.64:~ labheś ca ajādau pratyaye śabliḍvarjite numāgamo bhavati /~ 83 7, 1, 96 | gaurādiṣu paṭhanti, te ṅīṣi pratyaye tr̥jvadbhāvaṃ kurvanti /~ 84 7, 2, 8 | JKv_7,2.8:~ vaśādau kr̥ti pratyaye parataḥ iḍāgamo na bhavati /~ 85 7, 2, 11 | etasya ugantānāṃ ca kiti pratyaye parataḥ iḍāgamo na bhavati /~ 86 7, 2, 12 | etayoḥ ugantānāṃ ca sani pratyaye parataḥ iḍāgamo na bhavati /~ 87 7, 2, 13 | sru śru ity eteṣāṃ liṭi pratyaye iḍāgamo na bhavati /~kr̥ - 88 7, 2, 36 | niṣṭramitiā /~snauteḥ sani kiti ca pratyaye śryukaḥ kiti (*7,2.11), 89 7, 2, 44 | vipratiṣedhena /~svariṣyati /~kiti tu pratyaye śryukaḥ kiti (*7,2.11) iti 90 7, 2, 98 | ekavacane ity anuvartate /~pratyaye uttarapade ca parata ekavacane 91 7, 2, 98 | vibhaktāv eva /~tato 'nyatra api pratyaye uttarapade ca yathā syāt 92 7, 2, 115| ajantasya aṅgasya ñiti ṇiti ca pratyaye vr̥ddhir bhavati /~ñiti - 93 7, 2, 116| akārasya sthāne ñiti ṇiti ca pratyaye vr̥ddhir bhavati /~pākaḥ /~ 94 7, 2, 117| taddhite ñiti ṇiti ca pratyaye parato 'ṅgasya acām ādeḥ 95 7, 3, 30 | tatra śucyādibhyaḥ eva pratyaye kr̥te paścānnañsamāse sati 96 7, 3, 32 | takārodeśo bhavati ñiti, ṇiti pratyaye parataḥ ciṇṇalau varjayitvā /~ 97 7, 3, 32 | kāryam ucyamānaṃ dhātoḥ pratyaye vijñāyate /~iha na bhavati, 98 7, 3, 50 | upādīyate /~saṅghātagrahaṇe tu pratyaye 'tra api saṅghātagrahaṇam 99 7, 3, 52 | kavargādeśo bhavati ghiti ṇyati ca pratyaye parataḥ /~ghiti - pākaḥ /~ 100 7, 3, 54 | kavargādeśo bhavati ñiti ṇiti pratyaye parataḥ nakāre ca /~ghātayati /~ 101 7, 3, 55 | jaghana /~abhyāsanimitte pratyaye hanter aṅgasya yo 'bhyāsaḥ 102 7, 3, 56 | bhavati, tatra abhyāsanimitte pratyaye heraṅgasya iti vijñāyamane 103 7, 3, 57 | JKv_7,3.57:~ sani liṭi ca pratyaye jeḥ aṅgasya yo 'bhyāsaḥ 104 7, 3, 64 | 7,3.64:~ ucer dhātoḥ ke pratyaye okaḥ iti nipātyate /~kim 105 7, 3, 64 | ity evam ādāv apy asuni pratyaye uṇādayo bahulam (*3,3.1) 106 7, 3, 72 | JKv_7,3.72:~ kṣasy ajādau pratyaye lopo bhavati /~adhukṣātām /~ 107 7, 3, 81 | 81:~ mīnāter aṅgasya śiti pratyaye parato hrasvo bhavati nigamaviṣaye /~ 108 7, 3, 82 | aṅgasya iko guṇo bhavati śiti pratyaye parataḥ /~medyati, medyataḥ, 109 7, 3, 83 | START JKv_7,3.83:~ jusi ca pratyaye parataḥ igantasya aṅgasya 110 7, 3, 84 | sārvadhātuke ārdhadhātuke ca pratyaye parataḥ igantasya aṅgasya 111 7, 3, 84 | agnikāmyati /~yadi hi pratyaye saṅi iti ucyeta, iha 112 7, 3, 111| ghyantasyāṅgasya ṅiti pratyaye parato guṇo bhavati /~agnaye /~ 113 7, 4, 13 | START JKv_7,4.13:~ ke pratyaye parato 'ṇo hrasvo bhavati /~ 114 7, 4, 14 | START JKv_7,4.14:~kapi pratyaye parato 'ṇo hrasvo na bhavati /~ 115 7, 4, 22 | 7,4.22:~ yakārādau kṅiti pratyaye parataḥ śīṅaḥ aṅgasya ayaṅ 116 7, 4, 23 | bhavati yakārādau kṅiti pratyaye parataḥ /~samuhyate /~samuhya 117 7, 4, 40 | ikārādeśo bhavati takārādau kiti pratyaye parataḥ /~dyati - tirditaḥ /~ 118 7, 4, 42 | ādeśo bhavati takārādau kiti pratyaye parataḥ /~hitaḥ /~hitavān /~ 119 7, 4, 48 | etasya aṅgasya bhakārādau pratyaye parataḥ ta ity ayam ādeśo 120 7, 4, 50 | asteś ca sakārasya sakārādau pratyaye parataḥ lopo bhavati /~tāseḥ - 121 7, 4, 51 | JKv_7,4.51:~ rephādau ca pratyaye parataḥ tāsastyoḥ sakārāsya 122 7, 4, 54 | START JKv_7,4.54:~ sani pratyaye sakārādau parataḥ 123 7, 4, 80 | parataḥ ikārādeśo bhavati sani pratyaye parataḥ /~pavarge apare - 124 7, 4, 89 | START JKv_7,4.89:~ takārādau pratyaye parataḥ caraphaloḥ akārasya 125 8, 1, 71 | dhātau eva udāttavati syāt, pratyaye na syāt yat prakaroti iti /~ 126 8, 2, 21 | START JKv_8,2.21:~ ajādau pratyaye parato gro rephasya vibhāṣā 127 8, 2, 25 | JKv_8,2.25:~ dhakārādau pratyaye parataḥ sakārasya lopo bhavati /~ 128 8, 2, 58 | natvābhāvo nipātyate bhoge pratyaye ca abhidheye /~vittamasya 129 8, 2, 58 | iti bhogo 'bhidhīyate /~pratyaye - vitto 'yaṃ manuṣyaḥ /~ 130 8, 2, 62 | vihitas tasmād anyasminn api pratyaye kutvaṃ yathā syāt /~ no 131 8, 4, 45 | kṣubhnāti /~yaro 'nunāsike pratyaye bhāṣāyāṃ nityavacanaṃ kartavyam /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL