Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] yagi 8 yago 1 yagrahanam 1 yah 130 yahi 2 yaih 1 yair 2 | Frequency [« »] 131 pratyaye 130 bhavah 130 sati 130 yah 125 luk 125 parasya 124 anyatra | Jayaditya & Vamana Kasikavrtti IntraText - Concordances yah |
Ps, chap., par.
1 1, 1, 7 | tilānstryāvapati iti na-sata-ra-yāḥ, na-ta-sa-ta-ra-yā vā /~ 2 1, 1, 14 | yoge maryā-adābhividhau ca yaḥ /~etam-ātaṃ ṅitaṃ vidyād 3 1, 2, 29 | varṇā niṣpadyante /~tatra yaḥ samāne sthāne ūrdhva-bhaga- 4 1, 2, 41 | iyaṃ sañjñā bhavati eka-al yaḥ pratyayas tasya /~asahāya- 5 1, 3, 13 | anuvartate /~tena kartiva yaḥ kartā tatra prasmaipadaṃ 6 1, 3, 23 | saṃśayya karṇādiṣu tiṣṭhate yaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7 1, 3, 78 | anuvartate, tena kartā-eva yaḥ kartā tatra prasmaipadam 8 1, 4, 6 | hrasvaś ca yvoḥ sambandhī yaḥ stryākhyaḥ, stryākhyau iyaṅ- 9 1, 4, 25 | dhātūnāṃ prayoge bhaya-hetur yaḥ stat kārakam apādānasañjñaṃ 10 1, 4, 31 | prabhāḥ /~bhū-kartuḥ prabhavo yaḥ, tat kārakam apādānasaṃjñam 11 1, 4, 46 | sthā ās ity eteṣām ādhāro yaḥ, tat kārakaṃ karma-sañjñaṃ 12 1, 4, 47 | abhinipūrvasya viśater ādhāro yaḥ, tat kārakam karma-sañjñaṃ 13 1, 4, 48 | pūrvasya vasater ādhāro yaḥ, tat kārakaṃ karmasañjñaṃ 14 1, 4, 52 | akarmakanām ca aṇy-antānām yaḥ kartā, sa ṇy-antānāṃ karmasañjño 15 1, 4, 53 | harateḥ karoteś ca aṇyantayor yaḥ kartā sa ṇyantayor anyatarasyāṃ 16 1, 4, 54 | bhūta ucyate /~aguṇī-bhūto, yaḥ kriyā-siddhau svatantryeṇa 17 1, 4, 109| saṃnikarṣaḥ pratyāsattiḥ /~paro yaḥ sannikarṣaḥ, varṇānām ardhamātrākālavyavadhānaṃ, 18 2, 1, 1 | JKv_2,1.1:~ paribhāṣeyam /~yaḥ kaścidiha śāstre padavidhiḥ 19 2, 1, 1 | vigrahavākyārthabhidhāne yaḥ śaktaḥ sa samartho vidhitavyaḥ /~ 20 2, 1, 52 | samāhāre ca (*2,1.51) ity atra yaḥ saṅkhyā-pūrvaḥ samāsaḥ sa 21 2, 2, 12 | upalakṣaṇa-artham /~kto yaḥ pūjāyāṃ vihitastena ṣaṣṭhī 22 2, 2, 20 | vacanam /~avyayena-upapadasya yaḥ samāsaḥ so 'mā+eva bhavati, 23 2, 4, 8 | syād atha vā kṣudra eva yaḥ /~śataṃ vā prasur̥tau yeṣāṃ 24 2, 4, 41 | ūvatuḥ, ūvuḥ /~liṭi vayo yaḥ (*6,1.38) iti yakārasya 25 3, 1, 2 | dhātor vā prātipadikād vā yaḥ pratyaya-sañjñaḥ /~kartavyam /~ 26 3, 1, 3 | ādy-udāttaś ca sa bhavati yaḥ pratyaya-sañjñaḥ /~aniyatasvara- 27 3, 1, 149| vun vidhānāt sakr̥d api yaḥ suṣṭhu karoti tatra bhavati /~ 28 3, 2, 126| dravya-guṇayor mā bhūt /~yaḥ kampate so 'śvatthaḥ /~yad 29 3, 2, 134| viśeṣaṇatvena nirdiśyate /~tacchīlo yaḥ svabhāvataḥ phala-nirapekṣas 30 3, 2, 134| pravartate /~taddharmā tadācāraḥ, yaḥ svadharme mamāyamiti pravartate 31 3, 2, 152| na yaḥ || PS_3,2.152 ||~ _____ 32 3, 3, 66 | saṃvyavahārāya mūlakādīnāṃ yaḥ parimito muṣṭir badhyate, 33 3, 3, 110| vibhāṣa-grahaṇāt paro 'pi yaḥ prāpnoti, so 'pi bhavati /~ 34 3, 3, 138| triṃśadrātra āgāmī, tasya yaḥ paraḥ pañcadaśa-rātraḥ, 35 3, 4, 29 | kanyādarśaṃ varyati /~yāḥ yāḥ kanyāḥ paśyati tāstāḥ 36 3, 4, 29 | kanyādarśaṃ varyati /~yāḥ yāḥ kanyāḥ paśyati tāstāḥ varyati 37 3, 4, 71 | JKv_3,4.71:~ ādikarmaṇi yaḥ kto vihitaḥ sa kartari bhavati /~ 38 3, 4, 71 | ādikarmaṇi bhūtatvena vivakṣite yaḥ kto vihitaḥ, tasya ayam 39 3, 4, 72 | karmakebhya śliṣādibhyaś ca yaḥ ktaḥ, sa kartari bhavati /~ 40 3, 4, 76 | pratyavasāna-arthebhyaḥ yaḥ kto vihitaḥ so 'dhikaraṇe 41 3, 4, 80 | ity eva /~ṭito lakārasya yaḥ thās tasya seśabda ādeśo 42 4, 1, 24 | taddhitaluki ity eva /~pramāṇe yaḥ puruṣa-śabdaḥ, tadantād 43 4, 1, 88 | dvigoḥ iti ṣaṣṭhī /~dvigor yaḥ sambandhī nimittatvena taddhitaḥ 44 4, 1, 159| putrāntāt prātipdikāt yaḥ phiñ pratyayḥ, tasmin parabhūte ' 45 4, 1, 168| 4,1.168:~ janapadaśabdo yaḥ kṣatriya-vācī, tasmād apatye 46 4, 2, 49 | pāśādibhyo yaḥ || PS_4,2.49 ||~ _____START 47 4, 2, 49 | JKv_4,2.49:~ pāśadibhyaḥ yaḥ pratyayo bhavati tasya samūhaḥ 48 4, 2, 50 | khala-go-ratha-śabdebhyaḥ yaḥ pratyaya bhavat tasya samūhaḥ 49 4, 2, 80 | saṃkāśādiḥ /~balādibhyo yaḥ pratyayo bhavati /~balyaḥ /~ 50 4, 2, 111| sambadhyate, kaṇvādibhyo gotre yaḥ pratyayo vihitaḥ, tadantebhya 51 4, 3, 105| pratipadaṃ brāhmaṇesu yaḥ pratyayas tasya tadviṣayatā 52 4, 4, 105| sabhāyāḥ yaḥ || PS_4,4.105 ||~ _____ 53 4, 4, 105| JKv_4,4.105:~ sabhā-śabdād yaḥ pratyayo bhavati tatra sādhuḥ 54 4, 4, 109| sodarād yaḥ || PS_4,4.109 ||~ _____START 55 4, 4, 109| śayitaḥ ity etsminn arthe yaḥ pratyayo bhavati /~vibhāṣodare (* 56 4, 4, 137| somam arhati yaḥ || PS_4,4.137 ||~ _____ 57 4, 4, 137| arhati ity etasminn arthe yaḥ pratyayo bhavati /~somam 58 4, 4, 138| soma-śabdān mayaḍarthe yaḥ pratyayo bhavati /~āgatavikārāvayavaprakr̥tā 59 5, 1, 126| sakhyur yaḥ || PS_5,1.126 ||~ _____ 60 5, 1, 126| JKv_5,1.126:~ sakhiśabdāt yaḥ pratyayo bhavati bhāvakarmaṇor 61 5, 3, 66 | bhavati /~vr̥ṣalarūpo 'yaṃ yaḥ palāṇḍunā surāṃ pibati /~ 62 5, 3, 83 | anuvartate /~asmin prakaraṇe yaḥ ṭhaḥ ajādiś ca pratyayaḥ, 63 5, 4, 70 | START JKv_5,4.70:~ kṣepe yaḥ kiṃśabdaḥ tataḥ parasya 64 5, 4, 72 | JKv_5,4.72:~ nañaḥ paro yaḥ pathinśabdaḥ, tadantāt tatpuruṣāt 65 5, 4, 79 | ava sam andha ity etebhyo yaḥ paraḥ tamasśabdaḥ tadantāt 66 5, 4, 95 | anuvartate /~grāmakauṭābhyāṃ paro yaḥ takṣanśabdaḥ tadantāt tatpuruṣāt 67 5, 4, 96 | 5,4.96:~ atiśabdāt paraḥ yaḥ śvanśabdaḥ tadantāt tatpuruṣāt 68 5, 4, 97 | JKv_5,4.97:~ upamānavācī yaḥ śvanśabdo 'prāṇiṣu vartate 69 5, 4, 98 | pūrva ity etebhyaḥ paro yaḥ sakthiśabdaḥ, cakārād upamānaṃ 70 5, 4, 101| khārīśabdāntāt dvigor ardhāc ca paro yaḥ khārīśabdaḥ tadantāt tatpuruṣāṭ 71 5, 4, 113| JKv_5,4.113:~ svāṅgavācī yaḥ sakthiśabdaḥ akṣiśabdaś 72 6, 1, 4 | prakaraṇe ye dve vihite tayor yaḥ pūrvo 'vayavaḥ so 'bhyāsasañjño 73 6, 1, 16 | na+eṣa doṣaḥ /~liṭi vayo yaḥ (*6,1.38) iti yakārasya 74 6, 1, 38 | liṭi vyo yaḥ || PS_6,1.38 ||~ _____START 75 6, 1, 75 | iti vartate /~dīrghāt paro yaḥ chakāraḥ tasmin pūrvasya 76 6, 1, 76 | padāntād dīrghāt paro yaḥ chakāraḥ tasmin pūrvasya 77 6, 1, 82 | krayyaḥ kambalaḥ /~krayārthaṃ yaḥ prasāritaḥ sa ucyate /~tadarthe 78 6, 1, 85 | prātipadikāprātipadikayor yaḥ ekādeśaḥ sa prātipadikasya 79 6, 1, 88 | paro ya ec, eci ca pūrvo yaḥ avarṇaḥ, tayoḥ pūrvaparayoḥ 80 6, 1, 109| START JKv_6,1.109:~ eṅ yaḥ padāntaḥ tasmād ati parataḥ 81 6, 1, 111| ṣaṣṭhīnirdiṣṭayoḥ sthāne yaḥ sa labhate 'nyataravyapadeśaṃ 82 6, 1, 119| aṅgaśabde ya eṅ tadādau cākāre yaḥ pūrvaḥ sa yajusi viṣaye 83 6, 1, 132| nañsamāse na vartate tayor yaḥ suśabdaḥ, kaś ca tayoḥ suśabdaḥ ? 84 6, 1, 132| kaś ca tayoḥ suśabdaḥ ? yaḥ tadarthena sambaddhaḥ, tasya 85 6, 1, 173| adntodāttāt iti vartate /~anum yaḥ śatr̥pratyayas tadantāt 86 6, 1, 204| pratikr̥tau (*5,3.96) iti yaḥ kan, tasya lummanuṣye (* 87 6, 2, 1 | bahuvrīhau samāse pūrvapadasya yaḥ svaraḥ sa prakr̥tyā bhavati, 88 6, 2, 38 | ntodāttaḥ, tasya ratipadokto yaḥ samāsaḥ sanmahatparamotkr̥ṣṭāḥ 89 6, 2, 56 | vaiyākaraṇānāmādyo mukhyo vā yaḥ sa nityo 'ntodāttaḥ eva //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 90 6, 2, 65 | bhavati /~hāri iti deyaṃ yaḥ svīkaroti so 'bhidhīyate /~ 91 6, 2, 66 | samāhitaḥ, kartavye tatparo yaḥ sa ucyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 92 6, 2, 149| kr̥tam ity etasminn arthe yaḥ samaso vartate tatra ktāntam 93 6, 2, 157| paramantodattaṃ bhavati /~apacaḥ yaḥ paktuṃ na śaknoti /~ajayaḥ /~ 94 6, 3, 34 | ucyate, tasya pratipādako yaḥ śabdaḥ so 'pi bhāsitapuṃskaḥ 95 6, 3, 80 | dvayoḥ sahayuktayor apradhāno yaḥ sa dvitīyaḥ /~upākhyāyate 96 6, 3, 80 | pratyakṣata upalabhyate yaḥ sa upākhyaḥ /~upākhyādanyaḥ 97 6, 3, 109| dāśyate nāśyate dabhyate ca yaḥ sa dūḍāśaḥ /~dūṇāśaḥ /~dūḍabhyaḥ /~ 98 6, 3, 124| 6,3.124:~ dā ity etasya yaḥ takārādir ādeśaḥ tasmin 99 6, 4, 123| vyākhyeyam /~ekahalmadhye vā yaḥ sa sthānī bhaviṣyati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 100 6, 4, 135| JKv_6,4.135:~ṣakārapūrvo yaḥ an hanaḥ dhr̥tarājñaś ca 101 6, 4, 174| atharvan iti ucyate, tamadhīte yaḥ sa ātharvaṇikaḥ /~ike prakr̥tibhāvo 102 7, 1, 13 | ṅer yaḥ || PS_7,1.13 ||~ _____START 103 7, 1, 13 | uttarasya ṅe ity etasya yaḥ ity ayam ādeśo bhavati /~ 104 7, 1, 79 | abhyastād aṅgād uttaro yaḥ śatr̥pratyayas tadantasya 105 7, 1, 80 | avarṇāntād aṅgād uttaro yaḥ śatravayavaḥ iti /~apare 106 7, 1, 92 | JKv_7,1.92:~ asambuddhau yaḥ sakhiśabdaḥ tasmāt paraṃ 107 7, 2, 34 | iti bhāṣāyām /~vamiti - yaḥ somaṃ vamiti /~vamati iti 108 7, 2, 80 | ity avibhaktiko nirdeśaḥ /~yaḥ iti vā ṣaṣṭhīnirdeśe yalopasya 109 7, 2, 102| tad - saḥ, tau, te /~yad - yaḥ, yau, ye /~etad - eṣaḥ, 110 7, 2, 110| yaḥ sau || PS_7,2.110 ||~ _____ 111 7, 3, 18 | jātārtho nirdiśyate /~tatra yaḥ taddhito vihitaḥ tasmin 112 7, 3, 47 | bahuvrihau kr̥te bhāṣitapuṃskād yaḥ ṭāp utpadyate tasya ke ' 113 7, 3, 50 | 3.50:~ aṅgasya nimittaṃ yaḥ ṭhaḥ, kaś ca aṅgasya nimittam, 114 7, 3, 107| vyapadeśam arhati ślāghanīyatvād yaḥ putras tadartham /~he gārgīmāta /~ 115 8, 1, 30 | arthaḥ /~samuccayādiṣu tu yaḥ caśabdaḥ, tena yogena vidhir 116 8, 2, 1 | ḍhatvadhatvaṣṭutvaḍhalopānām asiddhatvāṇ ṇau ca yaḥ ṭilopaḥ, tasya sthānivadbhāvāt 117 8, 2, 18 | śrutisāmānyam upādīyate /~tena yaḥ kevalo repho, yaś ca r̥kārasthaḥ, 118 8, 2, 29 | JKv_8,2.29:~ padasya ante yaḥ saṃyogaḥ, jhali parato vā 119 8, 2, 29 | saṃyogaḥ, jhali parato vā yaḥ saṃyogaḥ, tadādyoḥ sakārakakārayor 120 8, 2, 55 | samphullaḥ /~parikr̥śaḥ ity atra yaḥ pariśabdaḥ sa kriyāntarayogāt 121 8, 2, 86 | 8,2.83) ity evam ādinā yaḥ pluto vihitaḥ, tasya+eva 122 8, 2, 87 | abhyādānaṃ prārambhaḥ, tatra yaḥ oṃśabdaḥ tasya pluto bhavati /~ 123 8, 2, 90 | paṭhyante mantrāḥ, teṣām antyo yaḥ ṭiḥ sa plavate yajñakarmaṇi /~ 124 8, 3, 17 | iti vr̥kṣavr̥ṭ, tamācaṣṭe yaḥ sa vr̥kṣavayati, vr̥kṣavayater 125 8, 3, 56 | saher dhātoḥ sāḍrūpasya yaḥ sakāraḥ tasya mūrdhanyaḥ 126 8, 3, 59 | bhedena sambadhyate /~ādeśo yaḥ sakāraḥ, pratyayasya ca 127 8, 3, 59 | sakāraḥ, pratyayasya ca yaḥ sakāraḥ iṇkor uttaraḥ tasya 128 8, 4, 10 | 8,4.10:~ bhāve karaṇe ca yaḥ pānaśabdaḥ tadīyasya nakārasya 129 8, 4, 31 | dhāturijupadhaḥ tasmāt paro yaḥ kr̥tpratyayaḥ tatsthastha 130 8, 4, 32 | sanumaḥ halantād dhātoḥ vihito yaḥ kr̥t, tatsthasay nakārasya