Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] sate 4 satena 6 satha 2 sati 130 satih 9 satikah 6 satikam 5 | Frequency [« »] 132 anena 131 pratyaye 130 bhavah 130 sati 130 yah 125 luk 125 parasya | Jayaditya & Vamana Kasikavrtti IntraText - Concordances sati |
Ps, chap., par.
1 Ref | yay-grahaṇena ca grahaṇe sati, svarnayati, prātarnayati 2 Ref | rephasya yar-antarbhāve sati yarkāryaṃ prāptam, tat sākṣāc- 3 Ref | pratyācakṣate /~tathā ca sati ṅamo hrasva-adaci ṅamuṇ 4 1, 1, 45 | sthāne-yogasya nimitta-bhūte sati sā pratipattavyā /~sthāna- 5 1, 2, 49 | vidhīyate /~taddhita-luki sati strī-pratyayasya upasrjanasya 6 1, 2, 50 | vidhīyate /~goṇyās-taddhita-luki sati ikāra-ādeśo bhavati /~pañcabhir 7 1, 3, 3 | itsañjñā kriyate /~tathā ca sati halantyam ity atra pratyāhāre 8 1, 3, 37 | kartr̥sthe karmaṇy aśarīre sati nayater ātmanepadaṃ bhavati /~ 9 1, 3, 58 | ātmanepadaṃ na bhavati /~tathā ca sati sakarmakasya+eva ayaṃ pratiṣedhaḥ 10 1, 4, 105| kriyate /~yuṣmady-upapade sati vyavahite cāvyavahite sati 11 1, 4, 105| sati vyavahite cāvyavahite sati samānādhikaraṇe samāna-abhidheye 12 2, 1, 10 | asya vipāto 'nyathā pāte sati jāyate /~akṣeṇa+idaṃ na 13 2, 1, 49 | samānādhikaraṇena iti kim ? ekasyāḥ śāṭī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 14 2, 3, 59 | vikalpa ucyate /~upasarge sati divas tadarthasya karmaṇi 15 2, 3, 61 | bhavati devatāsampradāne sati /~agnaye chāgasya haviṣo 16 3, 1, 3 | pratyayeṣu deśasya aniyame sati vacanam idam āder udātta- 17 3, 1, 11 | tatra alo 'ntya-niyame sati haṃsāyate, sārasāyate iti 18 3, 1, 32 | antavacanena liṅgena pratiṣiddhā satī punar iha antavacanena pratiprasūyate /~ 19 3, 1, 92 | karaṇam anvarthasañjñā-vijñāne sati samartha-paribhāṣāvyāpāra- 20 3, 1, 138| dhāri-pāri-vedy-udeji-ceti-sāti-sāhibhyaś ca || PS_3,1.138 ||~ _____ 21 3, 2, 80 | kāmacāraprāptau niyamaḥ /~sati śayane sthaṇḍila eva śete 22 3, 2, 80 | sthaṇḍila eva śete na anyatra /~sati bhojane 'śrāddham eva bhuṅkte 23 3, 3, 97 | ūti-yūti-jūti-sāti-heti-kīrtayaś ca || PS_3, 24 3, 3, 138| anuvartate /~kālamaryādāvibhāge sati bhavisyati kāle parasmin 25 3, 4, 1 | viśeṣaṇaviśeṣya-bhāvaḥ / tasmin sati ayathākāloktā api pratyayāḥ 26 3, 4, 1 | taddhitā dhātu-sambandhe sati kālabhede sādhavo yathā 27 3, 4, 5 | kāraka-bhedāt kriyābhede sati sāmānya-vacanatā sambhavaty 28 3, 4, 47 | ṇamul-prakaraṇe kriyābhede sati vāsarūpa-vidhinā ktvāpi 29 3, 4, 56 | pakṣe yathā syāt /~tena hi sati upapadābhāvaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 30 3, 4, 67 | vākyeṣu, sākṣād artha-nirdeśe sati teṣām nirākāṅkṣatvāt /~kārakaḥ /~ 31 4, 1, 1 | prātipadika-svarūpa-grahaṇe sati liṅga-viśiṣta-grahaṇaṃ bhavati 32 4, 1, 15 | sarvatra anuvaratate /~tat sati sambhave viśeṣaṇaṃ bhavati /~ 33 4, 1, 22 | ācitakambaly-āntāc ca taddhitaluki sati ṅīp pratyayo na bhavati /~ 34 4, 1, 23 | antāt dvigos taddhitaluki sati kṣetre vācye ṅīp pratyayo 35 4, 1, 24 | tadantād dvigoḥ taddhitaluki sati anyatarasyāṃ na ṅīp pratyayo 36 4, 1, 82 | bhaviṣyanti /~teṣu sāmarthye sati prathama-nirdiṣṭād eva vikalpena 37 4, 1, 90 | bhavati /~tasman nivr̥tte sati yo yataḥ prāpnoti sa tato 38 4, 1, 163| pitrādiḥ /~tasmin jīvati sati pautraprabhr̥ty-apatyaṃ 39 4, 3, 88 | artham eṣāṃ grahaṇam /~evaṃ sati devāsurādi-pratiṣedho 'pi 40 4, 4, 110| aṇādīnāṃ ghādīnāṃ cāpavādaḥ /~sati darśane te 'pi bhavanti, 41 5, 1, 12 | pratyayārthasya ca tadarthatve sati sāmarthyāl labhyā caturthī 42 5, 2, 45 | samānajātīye prakr̥tyarthe sati pratyaya iṣyate /~ekādaśa 43 5, 2, 56 | tadantavidhipratiṣedhāt /~evaṃ ca sati ṣaṣṭyādeś ca asaṅkhyādeḥ (* 44 5, 2, 93 | itikaraṇaḥ prakārārthaḥ /~sati sambhave vyutpattir anyathā ' 45 5, 2, 130| navamī /~daśamī /~siddhe sati niyamārthaṃ vacanam, inir 46 5, 4, 32 | eva, lohitikā, kohinikā śāṭī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 47 5, 4, 33 | kālakaḥ paṭaḥ /~kālikā śāṭī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 48 5, 4, 52 | vibhāṣā sāti kārtsnye || PS_5,4.52 ||~ _____ 49 5, 4, 61 | pratyayo bhavati kr̥ño yoge sati /~ativyathanam atipīḍanam /~ 50 5, 4, 113| asty udāttatvaṃ tatra ṅīpi sati udāttanivr̥ttisvarasya abhāvād 51 6, 1, 17 | viśeṣaḥ /~yogārambhe tu sati yadi samprasāraṇam akr̥tvā 52 6, 1, 37 | ekādeśo na sthānivad bhavati /~sati vā sthānivattve vyavadhānametāvadāśrayiṣyate /~ 53 6, 1, 62 | prāpnoti /~tatra prakr̥tibhāve sati hāstiśīrṣaṇyā ity aniṣṭaṃ 54 6, 1, 69 | adḍādeśaḥ, tatra ṭilope sati hrasvābhāvān na asti sambuddhilopaḥ /~ 55 6, 1, 134| parataḥ sulopo bhavati, lope sati cet pādaḥ pūryate /~sedu 56 6, 1, 158| satiśiṣṭena ca /~yo hi yasmin sati śiṣyate sa tasya bādhako 57 6, 2, 1 | āpadyate /~samāsāntodāttatve hi sati anudāttaṃ padam ekavarjam (* 58 6, 2, 22 | bhūtapūrvaḥ iti /~tathā hi sati udāharaṇam eva bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 59 6, 2, 49 | iṣyate /~kārakapūrvasya tu sati śiṣṭatvāt thāthādisvara 60 6, 2, 120| vīryagrahaṇaṃ jñāpakam /~tatra hi sati pūrveṇa+eva siddhaṃ syāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 61 6, 2, 139| samāse kr̥te paścādām /~tatra sati śiṣṭatvād āma eva svaro 62 6, 2, 193| prayojayati /~tasmin hi sati cittvād eva antodāttatvaṃ 63 6, 4, 16 | tatrācā gr̥hyamāṇasya viśeṣaṇe sati siddham ajantasya dīrghatvam ? 64 6, 4, 46 | yagantasya ajantatvāc ciṇvadbhāve sati vr̥ddhiḥ syāt, tataś ca 65 6, 4, 52 | akr̥te hi tatra ṇilope sati kāritam ity atra ekāca upadeśe ' 66 6, 4, 145| samūhe kho vaktavyaḥ /~siddhe sati ārambho niyamārthaḥ /~iha 67 6, 4, 148| sakhī /~savarnadīrghatve hi sati atisakher āgacchati ity 68 6, 4, 154| na anuvartate, tathā hi sati na lumatāṅgasya (*1,1.63) 69 6, 4, 160| āt ity ucyate /~lope hi sati akr̥dyakāra iti dīrghatvena 70 7, 1, 9 | bhautapūrvyādais tu nityas tathā sati //~ataḥ ityadhikāro jasaḥ 71 7, 1, 33 | savarṇadirghārtham /~akami tu sati hrasvakaraṇe tadvidhānasāmarthyād 72 7, 1, 36 | etad api na bhavati /~tathā sati ukārakaraṇam anarthakaṃ 73 7, 1, 37 | gatikārakapūrvasy eva tu grahaṇe sati nañpūrvasya prasaṅga eva 74 7, 1, 61 | jambho vartate /~parāpi satī vr̥ddhirnumā bādhyate, nityatvāt 75 7, 1, 62 | na anyatra iti /~tathā hi sati rarandha ity atra na syāt, 76 7, 2, 1 | ity atra kuṭāditvāt ṅittve sati pratiṣiddhāyāṃ vr̥ddhau 77 7, 2, 3 | arautsīt /~atra yogavibhāge sati halantagrahaṇam antareṇa 78 7, 2, 11 | anuvartayitavyam upadeśe iti /~tathā ca sati jāgaritaḥ, jāgaritavān ity 79 7, 2, 20 | asiddhatvanivr̥ttyartham /~ḍhalope hi sati tasya pūrvatra asiddhatvāt 80 7, 2, 21 | na anyasmāt iti /~tathā sati parivraḍhayati iti tiṅṅatiṅaḥ (* 81 7, 2, 21 | ktvāpratyayāntena samāse sati lyabādeśaḥ siddho bhavati /~ 82 7, 2, 34 | nipātitaḥ, tata eva ṅīpi sati siddho varūtrīśabdaḥ /~ujjvaliti 83 7, 2, 59 | bādheta iti /~caturgrahaṇe hi sati tātparyeṇa syandiḥ saṃnidhāpito 84 7, 2, 63 | nivr̥ttyartham /~tathā hi sati vidhyartham etat syāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 85 7, 2, 66 | vispaṣṭārtham /~vikalpavidhāne hi sati attivyayatigrahaṇam anarthakam, 86 7, 2, 67 | dvirvacane hi kr̥te iṭi hi sati āto lopena bhavitavyam /~ 87 7, 2, 82 | taparanirdeśān na bhaviṣyati /~muki sati adhyardhamātro bhavati /~ 88 7, 2, 92 | sarvasya mā bhūt /~tathā ca sati tvamayor akārasya yo 'ci (* 89 7, 2, 98 | lukā bādhyate /~evaṃ ca sati tvāhau sau (*7,2.94) ity 90 7, 3, 30 | pratyaye kr̥te paścānnañsamāse sati vr̥ddhiranaṅgasyāpi vacanāt 91 7, 3, 44 | paryudāsaḥ /~paryudāse hi sati samudāyād asubantāt parataḥ 92 7, 3, 44 | api nāśīyate /~tathā hi sati bahucarmikā ity atra api 93 7, 3, 47 | kiṃ kāraṇam ? tatra hi sati yadi sākackābhyāṃ nañsamāsaḥ, 94 7, 3, 47 | tasyāṃ satyāṃ tyadātyatve sati ṭāpā bhavitavyam, so 'ntarvartinyā 95 7, 3, 54 | dhātvavayavena vyavahite 'pi sati bhavati /~iha tu na bhavati, 96 7, 3, 64 | antodātto 'yam iṣyate, ghañi sati ādyudāttaḥ syāt /~divaukasaḥ, 97 7, 3, 70 | yadagniragnaye dadāt /~āḍāgame sati lope 'pi dadāt iti siddhaṃ 98 7, 3, 77 | iti varṇayanti /~tathā ca sati tadādividhirna bhavati /~ 99 7, 3, 80 | bhavati /~janer api hi jādeśe sati ato dīrgho yañi (*7,3.101) 100 7, 3, 86 | aṅgāvayavasya ca halorānantarye sati lag hūpadhaguṇo na vyāvartyate 101 7, 3, 89 | aṅgasya vr̥ddhir bhavati luki sati halādau piti sārvadhātuke /~ 102 7, 3, 95 | 2,4.73) iti vikaraṇaluki sati halādisārvadhātukam anantaraṃ 103 7, 4, 1 | dvirvacanaṃ prāpnoti, tathā sati hrasvabhāvino 'ṅgasya akārasya 104 7, 4, 10 | dvirvacane, paścād upasargayoge sati, aḍabhyāsavyavāye 'pi (* 105 7, 4, 12 | rūpāṇi sādhayanti /~tathā ca sati kvasau viśaśr̥vān ity etad 106 7, 4, 61 | dvirvacanam, tatra halādiḥ śeṣe sati abhyāse takāraḥ śrūyeta //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 107 7, 4, 67 | abhyāsanimittena pratyayena ānantarye sati samprasāranam iṣyate /~iha 108 7, 4, 75 | abhyāsasya guṇo bhavati ślau sati /~ṇijir - nenekti /~vijir - 109 7, 4, 76 | ikārādeśo bhavati śalau sati /~bhr̥ñ - bibharti /~māṅ - 110 8, 1, 29 | lasārvadhātukasya anudāttatve sati sarvatāsir eva udāttaḥ /~ 111 8, 1, 59 | dvisamuccaye vikalpe ca sati bhavati, sa ca anekasya 112 8, 1, 70 | tasya gatau ity etasmin na sati gatiḥ ity anāśritaparanimittakam 113 8, 1, 71 | satiśiṣṭatvādāma eva svare sati gateḥ anudāttaṃ padam ekavarjam (* 114 8, 1, 72 | avidyamānavad bhavati, tasmin sati yatkāryaṃ tana bhavati, 115 8, 2, 3 | luptayoḥ śakārasya ṣatve sati madhuḍ iti syāt /~abhyāsajaśtvacartve 116 8, 2, 6 | tasya prāditvāt samāse sati avyayapūrvaprakr̥tisvaratvena 117 8, 2, 9 | yavādiṣu draṣṭavyaḥ /~yasya sati nimitte matupo vattvaṃ na 118 8, 2, 19 | ayateḥ upasargasya ca vibhāge sati, yadi ayatigrahaṇaṃ rephasya 119 8, 2, 24 | 97) iti vacanāt /~dīrghe sati rūpam etat /~mātuḥ, pituḥ 120 8, 2, 24 | uttve kr̥te raparatve ca sati rāt sasya iti salopaḥ /~ 121 8, 2, 42 | rephasāmānyanirdeśe 'pi sati rephāt parā yā 'jbhaktis 122 8, 2, 62 | kutvaṃ bhavati /~evaṃ ca sati rajjusr̥ḍbhyām ity atra 123 8, 2, 107| viṣṇubhūte /~parigaṇane ca sati adūrād dhūte iti na vaktavyam /~ 124 8, 3, 2 | adhikāraparimāṇāparigrahe hi sati ḍho ḍhe lopa (*8,3.13) ity 125 8, 3, 43 | visarjanīyo hi //~ [#948]~ evaṃ sati tvidānīṃ dvistriścatur ity 126 8, 3, 98 | kriyāntaraviṣayatvād anupasargatve sati pāṭho 'yam /~sedhater gatau (* 127 8, 3, 109| mūrdhanyādeśo na bhavati /~vibhāṣā sāti kārtsnye (*5,4.52) /~pratyayasakāratvāt 128 8, 4, 11 | iti kr̥dantena+eva samāse sati prātipadikasya uttarapadasya+ 129 8, 4, 21 | advirvacane ity etasmin sati pūrveṇa+eva kr̥taṇatvasya 130 8, 4, 38 | padavyavadhānam /~padena vyavāye 'pi sati nimittanittinoḥ nakārasya