Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
bhavadikarmanor 1
bhavadiyah 3
bhavagarhayam 5
bhavah 130
bhavaka 1
bhavakaranavacini 1
bhavakaranayoh 2
Frequency    [«  »]
133 purvena
132 anena
131 pratyaye
130 bhavah
130 sati
130 yah
125 luk
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

bhavah

    Ps, chap., par.
1 1, 1, 21 | iti kim /~sabhāsannayane bhavaḥ sābhāsannayanaḥ, ākāram 2 1, 1, 45 | iti kim ? sabhāsannayate bhavaḥ sābhāsannayanaḥ /~ nāmadheyasya 3 1, 1, 45 | nāma bāhīkeṣu grāmah, tatra bhavaḥ daivadattaḥ /~deśe iti kim ? 4 1, 3, 62 | ca pūrvatra+eva nimitta-bhāvaḥ pratiśidhyate, tat sannanteśv 5 2, 1, 6 | artha-abhāvaḥ vastuno 'bhāvaḥ -- abhāvo makṣikāṇāṃ nirmakṣikam /~ 6 2, 1, 51 | tāvat - pūrvasyāṃ śālāyāṃ bhavaḥ, dikpūrvapadād asañjñāyāṃ 7 2, 3, 37 | saptamī iti vartate /~bhāvaḥ kriyā /~yasya ca bhāvena 8 2, 4, 15 | bhavati /~yathāyatham ekavad bhāvaḥ prāptaḥ pratiṣidhyate /~ 9 2, 4, 27 | vaḍavayor vibhāṣa-ekavad-bhāvaḥ uktaḥ /~tatra+ekavad-bhāvād 10 3, 1, 87 | adhikārāt samāne dhātau karmavad-bhāvaḥ /~iha na bhavati, pacaty 11 3, 1, 87 | kriyāṇām /~karmasthaḥ pacater bhāvaḥ karmasthā ca bhideḥ kriyā /~ 12 3, 1, 119| anyatra na bhavati /~pakṣe bhavaḥ pakṣyaḥ /~vāsudeva-gr̥hyāḥ /~ 13 3, 1, 125| START JKv_3,1.125:~ avaśyaṃ bhāvaḥ āvaśyakam /~uvarṇa-antād 14 3, 1, 143| vaktavyam /~bhavati iti bhāvaḥ, bhavaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 15 3, 1, 143| vaktavyam /~bhavati iti bhāvaḥ, bhavaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 16 3, 2, 174| kartr̥ṣu kru-klukanau pratyayu bhavāḥ /~bhīruḥ, bhīlukaḥ /~krukann 17 3, 3, 9 | laṭ ca /~ūrdhvaṃ muhūrtād bhavaḥ ūrdhvamauhūrtikaḥ /~nipātanāta 18 3, 3, 24 | apavādaḥ /~śrāyaḥ /~nāyaḥ /~bhāvaḥ /~anupasarge iti kim ? praśrayaḥ /~ 19 3, 3, 24 | prabhāvo rājñāḥ ? prakr̥ṣṭo bhāvaḥ iti prādisamāso bhaviṣyati /~ 20 3, 3, 170| START JKv_3,3.170:~ avaśyaṃ bhāvaḥ āvaśyakam /~upādhirayaṃ, 21 3, 4, 1 | sambandhaḥ viśeṣaṇaviśeṣya-bhāvaḥ / tasmin sati ayathākāloktā 22 3, 4, 9 | pratyayā bhavanti /~tumartho bhāvaḥ /~kathaṃ jñāyate ? vacanasāmarthyāt 23 4, 1, 82 | raktaṃ rāgāt (*4,2.1) tatra bhavaḥ (*4,3.53) ity evam ādīni 24 4, 2, 5 | muhūrtaḥ /~lupi yuktavad-bhāvaḥ kasmān na bhavati ? nipātanāt 25 4, 2, 13 | bhavati iti //~kumāryāṃ bhavaḥ kaumāraḥ patiḥ, tasya strī 26 4, 3, 53 | tatra bhavaḥ || PS_4,3.53 ||~ _____START 27 4, 3, 53 | samarthāt ṅy-āp-prātipadikāt bhavaḥ ity etasminn arthe yathāvihitaṃ 28 4, 3, 53 | iti gatārthatvāt /~srughne bhavaḥ sraughnaḥ /~māthuraḥ /~rāṣṭriyaḥ /~ 29 4, 3, 54 | yat pratyayo bhavati tatra bhavaḥ ity etasmin viṣaye /~aṇaśchasya 30 4, 3, 55 | yat pratyayo bhavati tatra bhavaḥ ity etasmin viṣaye /~aṇo ' 31 4, 3, 56 | ḍhañ pratyayo bhavati tatra bhavaḥ ity etasmin viṣaye /~dr̥tau 32 4, 3, 57 | cakārāḍ ḍhañ ca, tatra bhavaḥ ity etasmin viṣaye /~śarīra- 33 4, 3, 58 | ñyaḥ pratyayo bhavati tatra bhavaḥ ity etasmin viṣaye /~aṇo ' 34 4, 3, 59 | ñyaḥ pratyayo bhavati tatra bhavaḥ ity etasmin viṣaye /~aṇo ' 35 4, 3, 60 | ṭhañ pratyayo bhavati tatra bhavaḥ ity etasmin viṣaye /~aṇo ' 36 4, 3, 61 | ṭhañ pratyayo bhavati tatra bhavaḥ ity etasmin viṣaye /~aṇo ' 37 4, 3, 62 | chanḥ pratayo bhavati tatra bhavaḥ ity etasmin viṣaye /~yato ' 38 4, 3, 63 | chaḥ pratyayo bhavati tatra bhavaḥ ity etasmin viṣaye /~aṇo ' 39 4, 3, 64 | pratyayau bhavataḥ tatra bhavaḥ ity etasmin viṣaye /~che 40 4, 3, 65 | kan pratyayo bhavati tatra bhavaḥ ity etasmin viṣaye 'laṅkāre ' 41 4, 3, 68 | agniṣṭomasya vyākhyānaḥ, tatra bhavaḥ āgniṣṭomikaḥ /~vājapeyikaḥ /~ 42 4, 4, 111| ḍyaṇ pratyayo bhavati tatra bhavaḥ ity etasminn arthe /~yato ' 43 4, 4, 111| yato 'pavādaḥ /~pāthasi bhavaḥ pāthyo vr̥ṣā /~ca no dadhīta 44 4, 4, 112| aṇ pratyayo bhavati tatra bhavaḥ ity etasmin viṣaye /~yato ' 45 4, 4, 113| pratyayau bhavataḥ tatra bhavaḥ ity etasmin viṣaye /~yato ' 46 4, 4, 113| so 'pi bhavati /~srotasi bhavaḥ srotyaḥ /~srotasyaḥ /~ḍyaḍ- 47 4, 4, 114| yan pratyayo bhavati tatra bhavaḥ ity etasmin viṣaye /~yato ' 48 4, 4, 115| ghan pratyayo bhavati tatra bhavaḥ ity etasmin viṣaye /~yato ' 49 4, 4, 116| yat pratyayo bhavati tatra bhavaḥ ity etasmin viṣaye /~agre 50 4, 4, 117| pratyayā bhavanti tatra bhavaḥ ity etasmin viṣaye /~agryam, 51 4, 4, 118| ghaḥ pratyayo bhavati tatra bhavaḥ ity etasminn arthe /~yato ' 52 4, 4, 119| START JKv_4,4.119:~ bhavaḥ iti nivr̥ttam /~barhiḥ-śabdāt 53 4, 4, 144| pratyayo bhavati /~śivasya bhāvaḥ śivatātiḥ /~śaṃtātiḥ /~śriṣṭatātiḥ /~ 54 5, 1, 119| tasya iti ṣaṣthīsamarthād bhāvaḥ ity etasmninn arthe tavatalau 55 5, 1, 119| smād abhidhānapratyayau iti bhāvaḥ /~śabdasya pravr̥tti-nimittaṃ 56 5, 1, 119| śabdena+ucyate /~aśvasya bhāvaḥ aśvatvam, aśvatā /~gotvam, 57 5, 1, 120| samāveśa-arthaḥ /~striyāḥ bhāvaḥ straiṇam, strītvam, strītā /~ 58 5, 1, 120| strītvam, strītā /~puṃso bhāvaḥ puṃstvam, puṃstā, pauṃsnam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 59 5, 1, 121| santi iti apaṭuḥ, tasya bhāvaḥ āpaṭavam /~ālaghavam /~acaturādibhyaḥ 60 5, 1, 122| pratyayo bhavati tasya bhāvaḥ ity etasminn arthe /~vāvacanam 61 5, 1, 122| samāveśa-artham /~pr̥thor bhāvaḥ prathimā, pārthavam /~mradimā, 62 5, 1, 123| cakārāt imanic ca, tasya bhāvaḥ ity etasmin viṣaye /~śuklasya 63 5, 1, 123| etasmin viṣaye /~śuklasya bhāvaḥ śauklyam, śuklimā, śuklatvam, 64 5, 1, 124| śabdaḥ kriyāvacanaḥ /~jaḍasya bhāvaḥ karma jāḍyam /~brāhmaṇādibhyaḥ 65 5, 1, 125| lopaś ca bhavati /~stonasya bhāvaḥ karma stoyam /~stonāt 66 5, 1, 126| bhāvakarmaṇor arthayoḥ /~sakhyuḥ bhāvaḥ karma sakhyam /~dūtavaṇigbhyāṃ 67 5, 1, 127| bhāvakarmaṇor arthayoḥ /~kaper bhāvaḥ karma kāpeyam /~jñāteyam /~ 68 5, 1, 128| bhāvakarmaṇor arthayoḥ /~senāpateḥ bhāvaḥ karma saināpatyam /~gārhapatyam /~ 69 5, 1, 129| bhāvakramaṇor arthayoḥ /~aśvasya bhāvaḥ karma āśvam /~auṣṭram /~ 70 5, 1, 130| arthayoḥ /~dvihāyanasya bhāvaḥ karma dvaihāyanam /~traihāyanam /~ 71 5, 1, 130| ca vācyaḥ /~śrotriyasya bhāvaḥ karma śrautram /~yuvan /~ 72 5, 1, 131| etāvadeva vācyaṃ syāt /~śucer bhāvaḥ karma śaucam /~maunam /~ 73 5, 1, 132| bhāvakarmaṇoḥ /~ramaṇīyasya bhāvaḥ karma rāmaṇīyakam /~vāsanīyakam /~ 74 5, 1, 133| bhāvakarmaṇoḥ /~gopālapaśupālānāṃ bhāvaḥ karma gaupālapaśupālikā /~ 75 5, 1, 135| bhāvakarmaṇoḥ /~acchāvākasya bhāvaḥ karma acchāvādīyam /~ 76 5, 1, 136| chasya apavādaḥ /~brahmaṇo bhāvaḥ karma brahmatvam /~na 77 5, 2, 39 | ucyate /~mātrādyapratighātāya bhāvaḥ siddhaś ca ḍāvatoḥ /~vatupprakaraṇe 78 5, 4, 50 | vikārarūpeṇa abhūtasya tadātmanā bhāvaḥ abhūtatadbhāvaḥ /~sampadyateḥ 79 5, 4, 88 | saṅkhyāyāstāvat - dvyor ahnor bhavaḥ dvyahnaḥ /~tryahnaḥ /~avyayāt - 80 5, 4, 89 | samāhāre iti kim ? dvayor ahnoḥ bhavaḥ dvyahnaḥ /~tryahnaḥ /~taddhitārtha 81 5, 4, 95 | sādhāraṇaḥ ity arthaḥ /~kuṭyāṃ bhavaḥ kauṭaḥ, tasya takṣā kauṭatakṣaḥ /~ 82 5, 4, 104| jānapadatvam ākhyāyate /~janapadeṣu bhavaḥ jānapadaḥ /~yasya tatpruṣasya 83 6, 1, 61 | śīrṣaṇyaḥ svaraḥ /~śirasi bhavaḥ iti śarīra-avayavāc ca (* 84 6, 1, 144| sātatyam iti ? satatasya bhāvaḥ sātatyam /~kathaṃ satatam ? 85 6, 2, 34 | dvaipyahaimāyanāḥ /~dvīpe bhavāḥ iti dvīpād anusamudraṃ yañ (* 86 6, 3, 18 | apsavyaḥ /~apsumantau /~apsu bhavaḥ iti digāditvād yat pratyayaḥ /~ 87 6, 3, 21 | naḍāditvāt phak /~amuṣya putrasya bhāvaḥ āmusyaputrikā /~manojñāditvad 88 6, 3, 34 | pi bhāsitapuṃskaḥ ūṅo 'bhāvaḥ anūṅ, bhāṣitapuṃskādanūṅ 89 6, 3, 35 | puṃvadbhavo vaktavyaḥ /~paṭvyāḥ bhāvaḥ paṭutvam, paṭutā /~guṇavacanasya 90 6, 3, 35 | guṇavacanasya iti kim ? kaṭhyāḥ bhāvaḥ kaṭhitvam kaṭhītā /~bhasyāḍhe 91 6, 3, 62 | ekarūpyam /~ekamayam /~ekasya bhāvaḥ ekatvam /~ekatā /~uttarapade - 92 6, 3, 64 | hrasvo bhavati /~tadajāyā bhāvaḥ ajatvam, ajātvam /~tadrohiṇyā 93 6, 3, 64 | ajatvam, ajātvam /~tadrohiṇyā bhāvaḥ rohiṇitvam, rohiṇītvam /~ 94 6, 3, 84 | garbhaḥ sagarbhaḥ, tatra bhavaḥ sagarthyaḥ /~sagarbhasayūthasanutād 95 6, 3, 99 | rāgaḥ anyadrāgaḥ /~anyasmin bhavaḥ anyadīyaḥ /~gahādiṣv anyaśabdo 96 6, 3, 110| ṅau parataḥ /~dvayor ahnor bhavaḥ dvyahnaḥ /~tryahnaḥ /~dvyahni, 97 6, 4, 153| santi bilvakīyā, tasyāṃ bhavāḥ bailvakāḥ /~veṇukīyā - vaiṇukāḥ /~ 98 6, 4, 163| prakr̥tibhāvena na bhavati /~yūno bhāvaḥ yauvanikā /~manojñāditvād 99 6, 4, 168| abhāvakarmaṇoḥ iti kim ? rājño bhāvaḥ karma rājyam /~rājan 100 6, 4, 174| nipātyate /~bhrūṇaghnaḥ bhāvaḥ bhrauṇahatyam /~dhīvnaḥ 101 6, 4, 174| bhrauṇahatyam /~dhīvnaḥ bhāvaḥ dhaivatyam /~hanasto 'ciṇṇaloḥ (* 102 6, 4, 174| aikṣvākaḥ /~ikṣvākuṣu janapadeṣu bhavaḥ, kopadhādaṇ (*4,2.132) ityaṇ /~ 103 6, 4, 175| yaṇādeśo nipātyate /~vastuni bhavaḥ vāstvaḥ /~madhuśabdasya 104 7, 2, 25 | tato 'nyadavidūram, tasya bhāvaḥ āvidūryam /~etasmād eva 105 7, 3, 1 | dāvikamudakam /~devikākūle bhavāḥ śālayaḥ dāvikākūlāḥ śālayaḥ /~ 106 7, 3, 1 | nāma prācāṃ grāmaḥ, tatra bhavaḥ pūrvadāvikaḥ /~prācāṃ grāma- 107 7, 3, 1 | anudāttādilakṣaṇo /~śiṃśapāsthale bhavāḥ śāṃśapāsthalāḥ devāḥ /~pūrvaśiṃśapā 108 7, 3, 1 | nāma prācāṃ grāmaḥ, tatra bhavaḥ pūrvaśāṃśapaḥ /~dityavāṭ - 109 7, 3, 3 | iṣyate /~pūrvatryalinde bhavaḥ pūrvatraiyalindaḥ /~yatra 110 7, 3, 4 | saptamyaḥ iti /~vyalkaśe bhavaḥ vaiyalkaśaḥ /~svasti ity 111 7, 3, 4 | ity /~śvādaṃśṭrāyāṃ bhavaḥ śauvādaṃṣṭro maṇiḥ /~svasya 112 7, 3, 4 | svasya idam sauvam /~svagrāme bhavaḥ sauvagrāmikaḥ /~adhyātmāditvāt 113 7, 3, 5 | iti kim ? nyagrodhamūle bhavāḥ śālayaḥ nyāgrodhamūlāḥ śālayaḥ /~ 114 7, 3, 11 | iti ekadeśisamāsaḥ /~tatra bhavaḥ (*4,3.53) ity etasiminn 115 7, 3, 13 | pañcālānām pūrvapañcālaḥ, tatra bhavaḥ paurvapañcālakaḥ /~āparapañcālakaḥ /~ 116 7, 3, 14 | grāmāṇām - pūrveṣukāmaśamyāṃ bhavaḥ pūrvaiṣukāmaśamaḥ /~aparaiṣukāmaśamaḥ /~ 117 7, 3, 14 | pūrvasmin pāṭaliputre bhavaḥ pūrvapāṭaliputrakaḥ /~ [# 118 7, 3, 18 | dharaṇīmabhivarṣati, proṣthapadāsu bhavaḥ prauṣṭhapadaḥ /~proṣthapadānām 119 7, 3, 19 | sauhārdam /~suhr̥dayasya bhāvaḥ sauhārdyam /~subhagasya 120 7, 3, 19 | sauhārdyam /~subhagasya bhāvaḥ saubhāgyam /~daurbhāgyam /~ 121 7, 3, 19 | saktusindhavaḥ, saktusindhuṣu bhavaḥ sāktusaindhavaḥ /~pānasaindhavaḥ /~ 122 7, 3, 20 | kurupañcāla - kurupañcāleṣu bhavaḥ kaurupāñcālaḥ /~janapadasamudāyo 123 7, 3, 20 | ihaloka, paraloka - tatra bhavaḥ aihalaukikaḥ, pāralaukikaḥ /~ 124 7, 3, 20 | sārvabhaumaḥ /~prayoga - tatra bhavaḥ prāyaugikaḥ /~parastrī - 125 7, 3, 20 | śatakumbhasukhaśayanādayaḥ - śatakumbhe bhavaḥ śātakaumbhaḥ /~saukhaśāyanikaḥ /~ 126 7, 3, 24 | parataḥ /~ [#837]~ suhmanagare bhavaḥ sauhmanāgaraḥ /~pauṇḍranāgaraḥ /~ 127 7, 3, 24 | madranagaram udakṣu, tatra bhavaḥ mādranagaraḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 128 8, 3, 15 | vāyur nayati /~iha nr̥kuṭyāṃ bhavaḥ nārkuṭaḥ, nr̥pater apatyaṃ 129 8, 3, 48 | sampadāditvāt kvip pratyayaḥ, tatra bhavaḥ kratuḥ sādyaskraḥ /~kāṃskān, 130 8, 3, 68 | ālambanam āśrayaṇam /~avidūrasya bhāvaḥ āvidūryam /~ālambane tāvat -


IntraText® (V89) Copyright 1996-2007 EuloTech SRL