Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] parasvadhah 1 parasvadhat 1 parasvadhikah 1 parasya 125 parasyadivad 1 parasyah 3 parasyakula 1 | Frequency [« »] 130 sati 130 yah 125 luk 125 parasya 124 anyatra 124 trrtiya 123 ete | Jayaditya & Vamana Kasikavrtti IntraText - Concordances parasya |
Ps, chap., par.
1 1, 1, 45 | bhavān /~jīvatāt tvam //~ādeḥ parasya (*1,1.54) /~parasya kāryaṃ 2 1, 1, 45 | ādeḥ parasya (*1,1.54) /~parasya kāryaṃ śiṣyamāṇam āder alaḥ 3 1, 1, 45 | alaḥ pratyetavyam /~kva ca parasya kāryam śiṣyate ? yatra pañcamī- 4 1, 2, 40 | udātta-svarita-parasya sannataraḥ || PS_1,2.40 ||~ _____ 5 1, 3, 74 | ity eva, kaṭaṃ kārayati parasya //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6 1, 4, 1 | śikṣā, bhikṣā /~saṃyoga-parasya hrasvasya laghusañjñā prāpnoti, 7 1, 4, 70 | kr̥tvā kāṇḍaṃ gataḥ iti parasya kathayati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 8 2, 1, 2 | subantam āmantrite parataḥ parasya aṅgavad bhavati, svare svara- 9 2, 4, 26 | dvandvasya+idaṃ grahaṇam /~parasya yal liṅgaṃ tat bhavati dvandvasya 10 2, 4, 61 | pratiṣidhyate /~taulvaly-ādibhyaḥ parasya yuvapratyayasya na lug bhavati /~ 11 2, 4, 63 | yaska ity evam ādibhyaḥ parasya gotra-pratyayasya bahuṣu 12 2, 4, 65 | JKv_2,4.65:~ atry-ādibhyaḥ parasya gotrapratyayasya bahuṣu 13 2, 4, 69 | upaka ity evam ādibhyaḥ parasya gotrapratyayasya bahuṣu 14 2, 4, 77 | ghu pā bhū ity etebhyaḥ /~parasya sico lug bhavati, parasmaipadeṣu 15 2, 4, 81 | START JKv_2,4.81:~ āmaḥ parasya leḥ lug bhavati /~īhāñcakre /~ 16 3, 1, 45 | dhātur ig-upadhas tasmāt parasya cleḥ aniṭaḥ kṣa ādeśo bhavati /~ 17 3, 1, 46 | dhātoḥ āliṅgana-kriyāvacanāt parasya cleḥ kṣaḥ ādeśo bhavati /~ 18 3, 1, 47 | pratiṣidhyate /~dr̥śeḥ dhātoḥ parasya cleḥ kṣa-ādeśo na bhavati /~ 19 3, 1, 48 | dru sru ity etebhyaś ca parasya cleḥ caṅ-ādeśo bhavati kartavācini 20 3, 1, 50 | START JKv_3,1.50:~ gupeḥ parasya cleḥ chandasi viṣaye vibhāṣā 21 3, 1, 52 | cakṣiṅ-ādeśo vā, ebhyaḥ parasya cler aṅ-ādeśo bhavati kartr̥- 22 3, 1, 53 | spardhāyām, etebhyaś ca parasya cleḥ aṅ ādeśo bhavati /~ 23 3, 1, 55 | dyutādibhyaś ca dhātubhyaḥ parasya cleḥ parasmaipadeṣu parataḥ 24 3, 1, 56 | anuśiṣṭau r̥ gatau ity etebhyaḥ parasya cleḥ aṅ-ādeśo bhavati /~ 25 3, 1, 57 | JKv_3,1.57:~ irito dhātoḥ parasya cleḥ aṅ-ādeśo vā bhavati /~ 26 3, 1, 58 | vr̥ddhyoḥ, etebhyo dhātubhyaḥ parasya cler vā aṅ-ādeśo bhavati /~ 27 3, 1, 59 | kr̥ mr̥ dr̥ ity etebhyaḥ parasya cleḥ chandasi viṣaye aṅ- 28 3, 1, 60 | pada gatau, asmād dhātoḥ parasya cleḥ ciṇ-ādeso bhavati taśabde 29 3, 1, 61 | opyāayī vr̥ddhau, etebhyaḥ parasya cleḥ taśabde parato 'nyatarasyāṃ 30 3, 1, 62 | 3,1.62:~ ajantād dhātoḥ parasya cleḥ karmakrtari ta-śabde 31 3, 1, 63 | duha prapūraṇe, asmāt parasya cleḥ ciṇādeśo bhavaty anyatarasyām /~ 32 3, 1, 64 | rudhir āvaraṇe, asmāt parasya cleḥ karmakrtari ciṇ-ādeśo 33 3, 1, 65 | vartate /~tapa santāpe, asmāt parasya cleḥ ciṇādeśo na bhavati 34 3, 1, 66 | START JKv_3,1.66:~ dhātoḥ parasya cleḥ ciṇ-ādeśo bhavati bhāve 35 3, 2, 108| sada vasa śru ity etebhyaḥ parasya liṭo bhāṣāyāṃ viṣaye vā 36 3, 2, 126| arthe vartamanāda dhātoḥ parasya laṭaḥ śatr̥śānacau ādeśau 37 3, 3, 111| tadyogyatā /~r̥ṇaṃ tat yat parasya dhāryate /~utpattiḥ janma /~ 38 3, 4, 20 | yoge gamyamāne avareṇa ca parasya dhātoḥ ktvā pratyayo bhavati /~ 39 3, 4, 84 | laṭo vā iti ca /~bruvaḥ parasya laṭaḥ parasmaipadānāṃ pañcānāma 40 3, 4, 109| arthaḥ ārambhaḥ /~sicaḥ parasya, abhyasta-sañjñakebhyo, 41 3, 4, 110| anuvartate /~sica ākārāntāc ca parasya jheḥ jus-ādeśo bhavati /~ 42 3, 4, 112| śākaṭāyanasya ity eva /~dviṣaḥ parasya laṅ-ādeśasya jher jusādeśo 43 4, 2, 138| pārśvatīyam /~kugjanasya parasya ca /~janakīyam /~parakīyam /~ 44 4, 3, 36 | 3.36:~ vatsaśālādibhyaḥ parasya jāta-arthe pratyayasya lug 45 4, 3, 60 | mukhapārśvatasorīyaḥ kugjanasya parasya ca /~īyaḥ kāryo 'tha madhyasya 46 5, 1, 23 | āgamo vidhīyate /~vatoḥ parasya ano vā iḍ-āgamo bhavati 47 5, 1, 28 | adhyardhapūrvāt prātipadikad dvigoś ca parasya ārhīyasya lug bhavati asañjñāyāṃ 48 5, 1, 31 | pūrvād bistāntād dvigoḥ parasya ārhīya-pratyayasya vibhāṣā 49 5, 2, 43 | vihitasya tayasya dvitribhyāṃ parasya vā ayajādeśo bhavati /~dvau 50 5, 2, 44 | JKv_5,2.44:~ ubha-śabdāt parasya tayapo nityam ayajādeśo 51 5, 2, 49 | prātipadikāt asaṃkhyādeḥ parasya ḍaṭo maḍāgamo bhavati /~ 52 5, 2, 50 | 50:~ nāntād asaṅkhyādeḥ parasya ḍaṭaḥ chandasi viṣaye thaḍāgamo 53 5, 2, 56 | 2.56:~ viṃśaty-ādibhyaḥ parasya ḍaṭaḥ tamaḍāgamo bhavaty 54 5, 2, 57 | māsārdhamāsasaṃvatsaraśadebhyaś ca parasya ḍaṭo nityaṃ tamaḍāgamaḥ 55 5, 2, 58 | saṅkhyāśabdād asaṅkhyādeḥ parasya ḍaṭo nityaṃ tamaḍāgamaḥ 56 5, 3, 8 | taseḥ kiṃsarvanāmabahubhyaḥ parasya tasilādeśo bhavati /~kuta 57 5, 3, 44 | START JKv_5,3.44:~ ekaśabdāt parasya dhā-pratyayasya dhyamuñ 58 5, 3, 76 | kāruṇyena abhyupapattiḥ parasya anukampā /~tasyā gamyamānāyāṃ 59 5, 3, 77 | tilakāḥ /~ehaki /~addhaki /~parasya anukampāmātropādānenārādhayati /~ 60 5, 3, 95 | yājñikyakena nāma tvaṃ garvitaḥ /~parasya kutsārthaṃ yadupādīyate 61 5, 4, 70 | kṣepe yaḥ kiṃśabdaḥ tataḥ parasya samāsānto na bhavati /~kiṃrājā 62 5, 4, 90 | 4.90:~ uttamaikābhyāṃ ca parasya ahnaḥ ity ayam ādeśo na 63 5, 4, 90 | tena saṅkhyātaśabdād api parasya na bhavati, saṅkhyātāhaḥ 64 5, 4, 135| su surabhi ity etebhyaḥ parasya gandhaśabdasya ikārādeśo 65 5, 4, 138| upamānāt ihastyādivarjitāt parasya pādaśabdasya lopo bhavati 66 5, 4, 144| śyāva aroka ity etābhyāṃ parasya dantaśabdasya datr̥ ity 67 5, 4, 145| vr̥ṣa varāha ity etebhyaś ca parasya dantaśabdasya vibhāṣā datr̥ 68 5, 4, 148| 148:~ ut vi ity etābhyāṃ parasya kākudaśabdasya lopo bhavati 69 5, 4, 149| START JKv_5,4.149:~ pūrṇāt parasya kākudaśabdasya vibhāṣā lopo 70 5, 4, 150| abhidheyayoḥ /~suśabdāt parasya hr̥dayaśabdasya hr̥dbhāvo 71 5, 4, 150| bahuvrīhau, tathā duḥśabdāt parasya /~śobhanaṃ hr̥dayam asya 72 6, 1, 12 | ghatvam, āk cāgamo bhavati /~parasya abhyāsāc ca (*7,3.55) iti 73 6, 1, 37 | ata eva vacanāt prathamaṃ parasya yaṇaḥ kriyate, pūrvasya 74 6, 1, 84 | adhikāro 'yam /~khyatyāt parasya (*6,1.112) iti prāg etasmāt 75 6, 1, 84 | vakṣyāmas tatra pūrvasya parasya dvayor api sthāne ekādeśo 76 6, 1, 84 | aci pūrvasya avarṇāt ca parasya sthāne eko guṇo bhavati /~ 77 6, 1, 100| ntyaḥ takāraḥ tasya pūrvasya parasya cādyasya varṇasya nityaṃ 78 6, 1, 112| khyatyāt parasya || PS_6,1.112 ||~ _____ 79 6, 1, 112| kr̥tayaṇādeśayor idaṃ grahaṇaṃ, tābhyāṃ parasya ṅasiṅasoḥ ata ukārādeśo 80 6, 1, 125| rujati /~pragr̥hyād ukārāt parasya akārasya savarṇadīrghatvaṃ 81 6, 1, 186| pūrvasya kāryaṃ prati na tu parasya /~upadeśagrahaṇaṃ kim ? 82 6, 3, 8 | parasya ca || PS_6,3.8 ||~ _____ 83 6, 3, 8 | START JKv_6,3.8:~ parasya ca yā caturthī tasya vaiyākaraṇākhyāyām 84 6, 3, 28 | āgrendraḥ /~nendrasya parasya (*7,3.24) ity uttarapadavr̥ddhiḥ 85 7, 2, 20 | hakāranakārayoḥ lopaḥ, parasya ḍhatvam /~atha dr̥hiḥ prakr̥tyanataram 86 7, 2, 83 | yajate /~atra pañcamyāḥ parasya ṣaṣṭhī kalpyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 87 7, 3, 14 | bhavati iti jñāpi ta nendrasya parasya (*7,3.22) iti pratiṣedhena //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 88 7, 3, 22 | na+indrasya parasya || PS_7,3.22 ||~ _____START 89 7, 3, 22 | JKv_7,3.22:~ indraśabdasya parasya yad uktam tan na bhavati /~ 90 7, 3, 22 | saumendraḥ /~āgnendraḥ /~parasya iti kim ? aindrāgnamekādaśakapālaṃ 91 7, 3, 26 | JKv_7,3.26:~ ardhaśabdāt parasya parimāṇavācinaḥ uttarasya 92 7, 3, 27 | nātaḥ parasya || PS_7,3.27 ||~ _____START 93 7, 3, 27 | START JKv_7,3.27:~ ardhāt parasya parimāṇākārasya vr̥ddhir 94 7, 3, 44 | ramaṇā /~pūrvasya iti kim ? parasya mā bhūt, paṭukā /~mr̥dukā /~ 95 7, 3, 95 | ama gatyādiṣu ity etebhyaḥ parasya sārvadhātukasya halāder 96 7, 3, 96 | aster aṅgāt sijantāc ca parasya apr̥ktasya sārvadhātukasya 97 7, 3, 98 | JKv_7,3.98:~ rudādibhyaḥ parasya sārvadhātukasya halādeḥ 98 7, 3, 99 | rudādibhyaḥ pañcabhyaḥ parasya apr̥ktasya sārvadhātukasya 99 7, 4, 88 | ut parasya ataḥ || PS_7,4.88 ||~ _____ 100 7, 4, 88 | 88:~ caraphaloḥ abhyāsāt parasya ataḥ ukārādeśo bhavati yaṅyaṅlukoḥ 101 7, 4, 88 | pamphulyate /~pamphulīti /~parasya iti kim ? abhyāsasya mā 102 8, 1, 17 | 19) /~āmantritasya padāt parasya anudāttādeśo bhavati iti /~ 103 8, 1, 19 | āmantritasya padasya padāt parasya apadādau vartamānasya sarvam 104 8, 1, 29 | māsena kartāraḥ /~tāseḥ parasya lasārvadhātukasya anudāttatve 105 8, 1, 72 | atra āmantritasya padāt parasya iti nighāto na bhavati /~ 106 8, 1, 72 | ca parāpekṣam bhavati iti parasya+eva kārye svanimitte 'nyanimitte 107 8, 1, 72 | pūrvamānantritam, tataḥ parasya yamuneśabdasya anudāttatve 108 8, 2, 1 | bādhyate /~apavādasya tu parasya api utsarge kartavye vacanaprāmaṇyād 109 8, 2, 4 | udāttayaṇaḥ svaritayaṇaś ca parasya anudāttasya svaritaḥ ādeśo 110 8, 2, 4 | yaṇādeśaḥ sa udāttayaṇ, tasmāt parasya anudāttasya svaritaḥ ādeśo 111 8, 2, 4 | yaṇādeśaḥ, sa udāttayaṇ, tataḥ parasya saptamyekavacanasya svaritatvam, 112 8, 2, 4 | svaritayaṇ, tasmāt svaritayaṇaḥ parasya āśāśabdākārasya anudāttasya 113 8, 2, 4 | udāttāt svaritayaṇo 'pi parasya anudāttasya svaritatvaṃ 114 8, 2, 4 | tathā udāttāt svaritayaṇaḥ parasya anudāttasya anena svaritatvaṃ 115 8, 2, 16 | vatvaṃ na bhavati, tataḥ parasya ca bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 116 8, 2, 42 | muditam /~pūrvasya iti kim ? parasya mā bhūt, bhinnavadbhyām /~ 117 8, 2, 80 | sakārāntasya varṇasya dāt parasya uvarṇādeśo bhavati, dakārasya 118 8, 2, 86 | guroḥ iti kim ? vakārāt parasya mā bhūt /~anr̥taḥ iti kim ? 119 8, 2, 92 | agnīt-preṣaṇe parasya ca || PS_8,2.92 ||~ _____ 120 8, 2, 92 | tatrādeḥ pluto bhavati parasya ca /~ā3 śrā3vaya /~o3 śrā3vaya /~ 121 8, 3, 98 | iṇkor uttarasya agakārāt parasya sañjñāyāṃ viṣaye /~hariṣeṇaḥ /~ 122 8, 3, 104| pūrvapadasthānnimittāt parasya sakārasya murdhanyādeśo 123 8, 3, 116| sadiṣvañjoḥ parasya liṭi || PS_8,3.116 ||~ _____ 124 8, 3, 116| dhātvoḥ liṭi parataḥ sakārasya parasya mūrdhanyaḥ na bhavati /~ 125 8, 4, 4 | niyamārthaḥ, etebhya eva parasya vananakārasya ṇakārādeśo