Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] lugvikaranasya 2 lugvikaranatvan 1 lugvikaranatvat 2 luk 125 luka 5 lukah 1 lukam 3 | Frequency [« »] 130 bhavah 130 sati 130 yah 125 luk 125 parasya 124 anyatra 124 trrtiya | Jayaditya & Vamana Kasikavrtti IntraText - Concordances luk |
Ps, chap., par.
1 1, 1, 23 | asañjñāyām (*5,1.28) iti luk /~ardha-pañcamakaḥ /~saṅkhyā- 2 1, 1, 24 | ṣaṭ-pradeśāḥ--ṣaḍbhyo luk (*7,1.22) ity evam ādayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3 1, 1, 41 | luṅ-mukha-svara-upacārāḥ /~luk - upāgni, pratyagni śalabhāḥ 4 1, 1, 45 | ghasa-hvara (*2,4.80) iti luk /~gama-hana-jana-khana-ghasāṃ 5 1, 1, 45 | 27]~ pratyayasya luk-ślu-lupaḥ (*1,1.61) /~adarśanam 6 1, 1, 45 | pratyaya. adarśanasya luk, ślu, lup ity etāḥ sañjñā 7 1, 1, 45 | grahaṇam iha vijñāyate /~luk-sañjñā-bhāvitaṃ pratyaya- 8 1, 1, 45 | bhāvitaṃ pratyaya-adarśanaṃ luk-sañjñam bhavati, ślu-sañjñā- 9 1, 1, 45 | agastayaḥ /~kuṇḍināḥ /~luk-ślu-lup-pradeśāḥ - luk-taddhita- 10 1, 1, 45 | luk-ślu-lup-pradeśāḥ - luk-taddhita-luki (*1,2.49), 11 1, 2, 49 | luk taddhita-luki || PS_1,2. 12 2, 1, 52 | lug-anapatye (*4,1.88) iti luk /~uttarapade - pañcanāvapriyaḥ /~ 13 2, 4, 58 | tasmād yūni iñ, tasya luk /~kauravyaḥ pitā /~kauravyaḥ 14 2, 4, 58 | yaṇ, tasmād yūni iñ, tasya luk /~śvāphalkaḥ pitā /~śvāphalkaḥ 15 2, 4, 58 | tasmād yūni iñ, tasya luk /~vāsiṣṭhaḥ pitā /~vāsiṣṭhaḥ 16 2, 4, 58 | tasmād yūni iñ, tasya luk /~baidaḥ pitā /~vaidaḥ putraḥ /~ 17 2, 4, 58 | dīvyato 'ṇ (*4,1.83), tasya luk /~taikāyaniḥ pitā /~taikāyaniḥ 18 2, 4, 58 | lakṣana iñ, tasmāt phak, tasya luk /~pailādi-darśanāt siddham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 19 2, 4, 59 | 4,1.156) iti phiñ, tasya luk /~pailaḥ pitā /~pailaḥ putraḥ /~ 20 2, 4, 60 | 4,1.101) iti phak, tasya luk /~pānnāgāriḥ pitā /~pānnnagāriḥ 21 2, 4, 61 | 4.61:~anantareṇa prāpto luk pratiṣidhyate /~taulvaly- 22 2, 4, 67 | yañ-añoś ca (*2,4.64) iti luk prāptaḥ pratiṣidhyate /~ 23 2, 4, 68 | ādibhyaḥ phiñ (*4,1.158), tasya luk, tika-kitavāḥ /~vāṅkharayaś 24 2, 4, 68 | ata iñ (*4,1.95), tasya luk, vaṅkharabhaṇḍīrathāḥ /~ 25 2, 4, 68 | naḍādibhyaḥ phak (*4,1.99), tasya luk, upakalamakāḥ /~pāphakayaś 26 2, 4, 68 | ata iñ (*4,1.95), tasya luk, paphakanarakāḥ /~bākanakhayaś 27 2, 4, 68 | ata iñ (*4,1.95), tasya luk, bakanakhaśvagudapariṇaddhāḥ /~ 28 2, 4, 68 | śivādibhyo 'n (*4,1.112) tayor luk, aubjayaś ca kākubhāś ca 29 2, 4, 68 | ata iñ (*4,1.95) tasya luk, laṅkaśāntamukhāḥ /~urasaśabdastikādiṣu 30 2, 4, 68 | laṅkaṭaśabdād iñ, tayor luk, aurasāyanaś ca lāṅkaṭayaś 31 2, 4, 68 | ata iñ (*4,1.95), tasya luk, bhraṣṭakakpiṣṭhalāḥ /~kārṣṇājinayaś 32 2, 4, 68 | ata iñ (*4,1.95), tasya luk, kr̥ṣṇājinakr̥ṣṇasunadarāḥ /~ 33 2, 4, 77 | START JKv_2,4.77:~ luk anuvartate, na śluḥ /~gāti 34 2, 4, 83 | START JKv_2,4.83:~ pūrveṇa luk prāptaḥ pratiṣidhyate /~ 35 3, 1, 26 | ity etasminn arthe, kr̥l-luk, prakr̥tipratyāpattiḥ, prakr̥tivac 36 3, 1, 41 | pratyayaḥ, guṇābhāvaḥ, loṭo luk, kr̥ñaś ca loṭparasya anuprayogaḥ /~ 37 3, 1, 49 | śāc-chā-saḥ (*2,4.78) iti luk /~adhāt /~adhāsīt /~śvayateḥ 38 4, 1, 90 | yūni luk || PS_4,1.90 ||~ _____START 39 4, 1, 109| luk striyām || PS_4,1.109 ||~ _____ 40 4, 1, 109| āṅgirasyāṃ striyāṃ yapratyayasya luk bhavati /~luki kr̥te śārṅgaravādipāṭhān 41 4, 1, 149| lug aṇ-iñoḥ (*2,4.58) iti luk /~sauvīresu ity eva, taikāyaniḥ /~ 42 4, 1, 175| kambojāl luk || PS_4,1.175 ||~ _____ 43 4, 1, 175| ucyate /~kambojāt pratyayasya luk bhavati /~kambojaḥ /~kambojādibhyo 44 4, 1, 178| 1.177) ity anena striyāṃ luk prāptaḥ pratiṣidhyate /~ 45 4, 1, 178| pratyayasya yaudheyādibhyo luk prāptaḥ pratiṣidhyate ? 46 4, 1, 178| bhinnaprakaraṇasthasya anena luk prāpnoti ? etad eva vijñāpayati 47 4, 1, 178| prayojanam ? parśvādyāṇaḥ striyāṃ luk siddho bhavati /~parśūḥ /~ 48 4, 1, 178| pratiṣedho jñāpakaḥ parśvādyaṇo luk iti /~ [#362]~ bharga /~ 49 4, 2, 64 | proktāl luk || PS_4,2.64 ||~ _____START 50 4, 3, 34 | hasta-viśākhā-aṣāḍhā-bahulāl luk || PS_4,3.34 ||~ _____START 51 4, 3, 34 | tasmin strīpratyayasya api luk taddhitaluki (*1,2.49) iti 52 4, 3, 107| kaṭha-carakāl luk || PS_4,3.107 ||~ _____ 53 4, 3, 155| kaṃsīya-paraśavyayor yañ-añau luk ca (*4,3.168) ity ete pratyayāḥ 54 4, 3, 163| phale luk || PS_4,3.163 ||~ _____ 55 4, 3, 168| kaṃsīya-paraśavyayor yañ-añau luk ca || PS_4,3.168 ||~ _____ 56 4, 4, 24 | lavaṇāl luk || PS_4,4.24 ||~ _____START 57 4, 4, 24 | utpannasya ṭhako lavaṇa-śabdāl luk bhavati /~lavaṇaḥ sūpaḥ /~ 58 4, 4, 79 | ekadhurāl luk ca || PS_4,4.79 ||~ _____ 59 4, 4, 125| upadhāno mantra iti iṣṭakāsu luk ca matoḥ || PS_4,4.125 ||~ _____ 60 4, 4, 125| iṣṭakāś cet tā bhavanti /~luk ca matoḥ iti prakr̥tinirhr̥āsaḥ /~ 61 4, 4, 128| lugakārekārarephāś ca vaktavyāḥ /~luk tāvat - tapaśca tapasyaśca /~ 62 4, 4, 129| cakārād yat ca /~uapsaṅkhyānāl luk ca /~mādhavaḥ, madhavyaḥ, 63 5, 1, 29 | aupasaṅkhyānikasya ṭiṭhano luk /~alukpakṣe ca pratirādeśo 64 5, 1, 32 | vidhānasāmarthyāt asya luk na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 65 5, 1, 35 | so 'pi bhavati, tasya ca luk /~adhyardhaśāṇyam, adhyardhaśāṇam /~ 66 5, 1, 54 | vidhānasāmarthyād eva anayor luk na bhavati /~ṭhañas tu pakṣe ' 67 5, 1, 57 | sāmarthyād adhyardha-pūrvadvigor luk na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 68 5, 1, 88 | varṣāl luk ca || PS_5,1.88 ||~ _____ 69 5, 2, 38 | hastimātram /~dvigor nityaṃ luk /~dvipuruṣam udakam /~tripuruṣam 70 5, 2, 60 | adhyāya-anuvākayor luk || PS_5,2.60 ||~ _____START 71 5, 2, 60 | matvarthe utpannasya chasya luk bhavati adhyāyānuvākayoḥ 72 5, 2, 77 | pūraṇasya pratyayasya vā luk /~dvitīyena rūpeṇa granthaṃ 73 5, 2, 77 | pūraṇapratyayasya ca nityaṃ luk /~ṣaṣṭhena rūpeṇa granthaṃ 74 5, 3, 30 | añcer luk || PS_5,3.30 ||~ _____START 75 5, 3, 30 | prācyāṃ diśi vasati /~luk taddhita-luki (*1,2.49) 76 5, 3, 51 | cet tad bhavati /~kasya luk ? ñasya luk /~ano vā /~cakārād 77 5, 3, 51 | bhavati /~kasya luk ? ñasya luk /~ano vā /~cakārād yathāprāptaṃ 78 5, 3, 65 | vin-mator luk || PS_5,3.65 ||~ _____START 79 5, 4, 89 | lug anapatye (*4,1.88) iti luk //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 80 5, 4, 92 | dhyardhapūrvād dvigoḥ iti luk /~taddhitagrahaṇaṃ kim ? 81 6, 1, 161| subutpatter gotrapratyayasya luk /~udāttagrahaṇaṃ kim ? baidī 82 6, 2, 10 | ṇiniḥ, tasya kaṭha-carakāl luk (*4,3.107) iti luk /~kalāpinā 83 6, 2, 10 | carakāl luk (*4,3.107) iti luk /~kalāpinā proktam iti kalāpino ' 84 6, 2, 12 | pramāṇe laḥ dvigor nityam iti luk /~prācyaś ca asau saptaśamaś 85 6, 2, 28 | eva striyām (*2,4.62) iti luk /~atra yadā ādyudāttatvaṃ 86 6, 2, 29 | pañcavarṣaḥ /~daśavarṣaḥ /~varṣāl luk ca (*5,1.88) iti ṭhaño luk /~ 87 6, 2, 29 | luk ca (*5,1.88) iti ṭhaño luk /~kāla /~kapāla - pañcakapālaḥ /~ 88 6, 2, 31 | pramāṇe, tena atra mātraco luk //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 89 6, 2, 36 | te 'py āpiśalāḥ, proktāl luk (*4,2.64) iti tasya taddhitasyādhyetari 90 6, 2, 36 | taddhitasyādhyetari vihitasya luk kriyate /~āpiśaler vā chātrāḥ 91 6, 2, 37 | pailādibhyaś ca (*2,4.59) iti luk /~śyāparṇaśabdo bidādiḥ, 92 6, 2, 37 | utpannasya yañaḥ yañañoś ca iti luk, tena atra bahutvam āśrīyata 93 6, 2, 37 | lugaṇiñoḥ (*2,4.58) iti luk /~pāñcālasya apatyaṃ strī 94 6, 2, 37 | prācyabharateṣu (*2,4.66) iti bahuṣu luk /~varcalāyāḥ apatyaṃ vārcaleyaḥ /~ 95 6, 2, 37 | 4,1.104), tasya bahuṣu luk /~śākalaśaṇakāḥ iti kecit 96 6, 2, 37 | prācyabharateṣu (*2,4.66) iti bahuṣu luk /~śunakadhātreyāḥ /~dhātryā 97 6, 2, 37 | tatra apatyabahutve yaño luk kriyate /~gargavatsāḥ /~ 98 6, 2, 37 | prācyabharateṣu (*2,4.66) iti luk kriyate /~bābhravaśālaṅkāyanāḥ /~ 99 6, 2, 37 | dānacyutaśabdāt iñaḥ bahvacaḥ iti luk /~kaṭhakālāpāḥ /~kaṭhena 100 6, 2, 37 | ṇiniḥ, tasya kaṭhacarakāl luk /~kalāpinā proktamadhīyate 101 6, 3, 1 | iti ūrdhvam anukramiṣyāmo 'luk uttarapade ity evaṃ tad 102 6, 3, 24 | pituḥsvasā, pitr̥ṣvasā /~yadā luk tadā mātr̥pitr̥bhyāṃ svasā (* 103 6, 3, 33 | uttarapade tu supāṃ su-luk pūrvasavarṇa-ā-āc-che-yā- 104 6, 4, 22 | ca ato heḥ (*6,4.105) iti luk prāpnoti, asiddhatvān na 105 6, 4, 102| tasya bahulaṃ chandasi iti luk //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 106 6, 4, 103| prayandhi iti yameḥ śapo luk /~yuyodhi iti yauteḥ śapaḥ 107 6, 4, 104| ciṇo luk || PS_6,4.104 ||~ _____ 108 6, 4, 104| taraptamapor na lug bhavati /~ciṇo luk ity etad viṣayabhedād bhidyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 109 6, 4, 107| eva, śaknuvaḥ /~śaknumaḥ /~luk iti vartamāne lopagrahaṇam 110 6, 4, 153| bilvaka-ādibhyaś chasya luk || PS_6,4.153 ||~ _____ 111 7, 1, 21 | ātvavikalpasya /~ṣaḍbhyo luk (*7,1.22) ity asya ayam 112 7, 1, 22 | ṣaḍbhyo luk || PS_7,1.22 ||~ _____START 113 7, 1, 22 | ṣaṭsañjñakebhya uttarayoḥ jaśśasor luk bhavati /~ṣaṭ tiṣṭhanti /~ 114 7, 1, 39 | supāṃ su-luk-pūrvasavarna-ā-āc-che-yā- 115 7, 1, 39 | chandasi viṣaye supāṃ sthāne su luk pūrvasavarṇa ā āt śe yā 116 7, 1, 39 | takṣanti iti prāpte /~luk - ārdre carman /~rohite 117 7, 1, 55 | ṣaṭsañjñā na vihitā, ṣaḍbhyo luk (*7,1.22) iti lug mā bhūt /~ 118 7, 2, 78 | asya chāndasatvāt śyano luk upadhālopābhāvaś ca /~jana 119 7, 2, 98 | bhavitavyam /~bahiraṅgo luk, antaraṅgau ādeśau, prathamaṃ 120 7, 2, 98 | api vidhīn bahiraṅgo 'pi luk bādhate iti /~tena gomān 121 7, 2, 101| atijara am iti sthite luk, ambhāvaḥ, jarasbhāvaḥ iti 122 7, 2, 101| yugapat prāpnuvanti /~tatra luk tāvadapavādatvād ambhāvena 123 7, 3, 39 | aṅgayoḥ anyatarasyāṃ nuk luk iy etāv āgamau bhavato ṇau 124 8, 2, 8 | lohite carman /~supāṃ luk iti ṅerluk /~sambuddhau - 125 8, 2, 65 | bahulaṃ chandasi iti śapo luk /~jaganvān /~vibhāṣā gamahanajanavidaviśām (*