Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
anyatkarakah 1
anyatkarakam 1
anyato 2
anyatra 124
anyatrabantatvadadyudattah 1
anyatradyudatta 1
anyatradyudattau 1
Frequency    [«  »]
130 yah
125 luk
125 parasya
124 anyatra
124 trrtiya
123 ete
123 sthane
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

anyatra

    Ps, chap., par.
1 1, 1, 28 | upadiṣṭa-samāse vibhāṣā, anyatra pratiṣedhaḥ iti /~samāsa- 2 1, 1, 43 | sañjñāni bhavanti napuṃsakād anyatra /~napuṃsake na vidhiḥ, na 3 1, 1, 45 | ādeśo na sthānivad bhavati /~anyatra sthānivad eva /~tena bahukhaṭvakah, 4 1, 3, 30 | abhiprāya-artho 'yam-ārambhaḥ /~anyatra hi ñittvāt siddham eva-ātmanepadam /~ 5 1, 3, 61 | ca-ātmanepadaṃ bhavati, anyatra na bhavati /~amr̥ta /~mr̥ṣīṣṭa /~ 6 1, 3, 70 | tad-asmin viṣaye nityam anyatra vikalpaḥ /~vyavasthita-vibhāṣā 7 1, 4, 1 | parā anavakāśā ca /~anyatra sañjāsamāveśān niyama-arthaṃ 8 1, 4, 14 | padasañjñāyām antagrahaṇam anyatra sañjñā-vidhau pratyaya-grahaṇe 9 2, 2, 18 | ca+etad upādhivacanam /~anyatra api hi samāso dr̥śyate /~ 10 2, 2, 22 | pūrvayoge 'nuvr̥ttam /~tena anyatra na prāpnoti iti vacanam 11 2, 2, 28 | tulyayoge iti viśeṣanam /~anyatra api samāso dr̥śyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12 2, 4, 27 | uktaḥ /~tatra+ekavad-bhāvād anyatra paravilliṅgatāyāṃ prāptāyām 13 2, 4, 63 | bhavati /~pratyaya-vidheś ca anyatra laukikasya gotrasya grahaṇam 14 2, 4, 66 | grahaṇaṃ jñāpana-artham anyatra prāg grahaṇe bharata-grahaṇaṃ 15 2, 4, 76 | yatroktaṃ tatraṃ na bhavati, anyatra api bhavati /~juhoty-ādibhyast 16 3, 1, 119| arthaḥ /~strīliṅgaḥ nirdeśād anyatra na bhavati /~pakṣe bhavaḥ 17 3, 1, 123| iti vaktavyam /~hiraṇyād anyatra upaceyapr̥ḍam eva /~niṣṭarkye 18 3, 2, 4 | krmaṇi ity etad upatiṣṭhate /~anyatra supi iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 19 3, 2, 61 | upasarga-grahaṇam jñāpanārtham, anyatra sub-grahaṇe upasarga-grahaṇaṃ 20 3, 2, 80 | śayane sthaṇḍila eva śete na anyatra /~sati bhojane 'śrāddham 21 3, 3, 14 | samānādhikaraṇa-ādiṣu nityam, anyatra vikalpaḥ /~kariṣyantaṃ devadattaṃ 22 3, 3, 96 | api vidhīyate /~mantrād anyatra ādir udāttaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 23 3, 3, 113| adhikaraṇayoḥ bhāve ca lyuṭ /~anyatra api bhavati /~apasecanam /~ 24 3, 3, 151| 3.151:~ yaccayatrābhyām anyatra citrīkaraṇaṃ śeṣaḥ /~śeṣe 25 3, 3, 163| vihitā eva te praiṣādiṣv anyatra ca bhaviṣyanti ? viśeṣa- 26 3, 4, 74 | ity evam ādayaḥ /~tābhyām anyatra-uṇādayaḥ (*3,4.75) iti paryadāse 27 3, 4, 75 | tābhyām anyatra-uṇādayaḥ || PS_3,4.75 ||~ _____ 28 3, 4, 75 | apādāna-sampradānābhyām anyatra kārake bhavanti /~kr̥ttvāt 29 3, 4, 96 | aikāra-ādeśo bhavati /~anyatra ity anantaro vidhir apekṣyate /~ 30 3, 4, 96 | dakṣaṃ dadhasa uttaram /~anyatra iti kim ? mantrayaite /~ 31 3, 4, 115| nanu ca ekasañjña-adhikārād anyatra samāveśo bhavati ? satyam 32 4, 1, 42 | sthaulye ṅīṣamutpādayati, anyatra guṇa eva ṭāpam /~jātivacanāttu 33 4, 1, 99 | phakaṃ smaranti, eva anyatra śālaṅkiḥ iti /~athavā pailādipāṭha 34 4, 2, 39 | viṣaye /~apatya-adhikārād anyatra laukikaṃ gotraṃ gr̥hyate ' 35 4, 2, 52 | viṣayo 'nuvākaḥ iti /~kvācid anyatra abhāve, matsyānām viṣayo 36 4, 2, 113| vr̥ddhācchaḥ eva bhavati /~jñāpakād anyatra prācya-grahaṇena bharata- 37 4, 2, 127| nauḥ /~sāmudrako manusyaḥ /~anyatra na bhavati, sāmudraṃ jalam 38 4, 2, 132| janapadavuño 'pavādaḥ /~anyatra janapadaṃ muktvā pūrveṇa+ 39 4, 3, 59 | pārihanavyam /~parimukhāder anyatra na bhavati, aupakūlam /~ 40 4, 3, 78 | artham /~vidyāyonibhyām anyatra, sāvitram //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 41 4, 3, 80 | 4,3.80:~ apatyādhikārād anyatra laukikaṃ gotram apatyamātraṃ 42 4, 3, 121| rathāṅga eva+iṣyate, na anyatra anabhidhānāt /~rathasītāhalebhyo 43 4, 3, 129| bāhvr̥cyam /~nāṭyam /~anyatra chāndogaṃ kulam ity ādiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 44 5, 1, 9 | iṣyate /~pañcajanīnam /~anyatra pañcajanīyam /~sarvajānāṭ 45 5, 1, 9 | karmadhārayād eva /~sarvajanīyam anyatra /~mahājanānnityaṃ ṭhañ vaktavyaḥ /~ 46 5, 2, 98 | nityaṃ lajeva bhavati /~anyatra aṃsavatī gauḥ, aṃsavān durbalaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 47 5, 2, 114| rātriḥ /~strītvamatantram anyatra api dr̥śyate - tamisraṃ 48 5, 3, 73 | gardabhakaḥ /~uṣṭrakaḥ /~evam anyatra api yathāyogam ajñātatā 49 5, 4, 1 | pādaśatagrahaṇam anarthakam /~anyatra api darśanāt /~dvimodakikāṃ 50 5, 4, 25 | cakāraḥ /~yathādarśanam anyatra api pratyayo bhavati /~eṣa 51 5, 4, 56 | martyatrā vasati /~bahulavacanād anyatra api bhavati, bahutrā jīvato 52 5, 4, 58 | pratyayo bhavati kr̥ño yoge, na anyatra /~punaḥ kr̥ñgrahaṇam bhvastyor 53 5, 4, 75 | tribhūmaḥ /~daśabhūmakaṃ sutram anyatra api ca dr̥śyate - padmanābhaḥ /~ 54 5, 4, 76 | ity anuvartate /~darśanād anyatra yo 'kṣiśabdaḥ tadantāt ac 55 5, 4, 122| evaṃ tarhi nityagrahaṇād anyatra api bhavati iti sūcyate /~ 56 6, 1, 25 | dravamūrtisparśābhyām anyatra api yathā syāt iti sūtrārambhaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 57 6, 1, 27 | nityaṃ śr̥bhāvo bhavati, anyatra na bhavati śrāṇā yavāgūḥ 58 6, 1, 36 | someṣu bahuṣu śrābhāva eva, anyatra śribhāvaḥ iti /~somād anyatra 59 6, 1, 36 | anyatra śribhāvaḥ iti /~somād anyatra kvacid ekasminn api śrābhāvo 60 6, 1, 83 | striyām eva nipātanam /~anyatra praveyam ity eva bhavati /~ 61 6, 1, 94 | sīmno 'ntaḥ sīmantaḥ /~anyatra sīmāntaḥ /~eve cāniyoge 62 6, 1, 94 | iti kim ? ihaia bhava, anyatra gāḥ /~otvoṣṭhayoḥ samāse 63 6, 1, 123| agram asya gavāgraḥ iti /~anyatra tu samāsānta-udāttatvena 64 6, 1, 130| ubhayatravibhāṣā iyam /~īkārād anyatra apy ayam aplutavadbhāva 65 6, 1, 150| vikiragrahaṇam iha tasya api śakuner anyatra prayogo ma bhūt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 66 6, 1, 154| veṇugrahaṇaṃ ca pradarśanārtham anyatra api bhavati, maskaro daṇḍaḥ 67 6, 1, 160| ca yugaśabdasya prayogaḥ anyatra hi yogaḥ eva bhavati /~garo 68 6, 1, 160| vartaniśabdo 'ntodātto bhavati, anyatra madhyodāttaḥ /~śvabhre daraḥ /~ 69 6, 2, 42 | sañjñāyām iti vaktavyam /~anyatra paṇitavye kambale samāsāntodāttattvam 70 6, 2, 138| vidhīyate /~tatra avasthāyā anyatra śitikakuda iti bahvajuttarapadaṃ 71 6, 2, 154| anupasargagrahaṇaṃ jñāpakam anyatra miśragahaṇe sopasargagrahaṇasya /~ 72 6, 3, 23 | eva+uttarapade yathā syāt, anyatra bhūt /~hotr̥dhanam /~ 73 6, 3, 70 | teṣāṃ putrī iti bhavati /~anyatra api hi dr̥śyate śailaputrī 74 6, 3, 78 | yatra tatra upayujyate /~anyatra samāsāntodāttatvena bādhyata 75 6, 3, 92 | viṣvagañcanam /~vapratyayagrahaṇam anyatra dhātugrahaṇe tadādividhipratipattyartham /~ 76 6, 4, 12 | śāv eva dīrgho bhavati na anyatra /~daṇḍinau /~chatriṇau /~ 77 6, 4, 12 | sarvanāmasthāne eva dīrgho bhavati, na anyatra iti /~tataḥ śau iti dvitīyo 78 6, 4, 12 | sarvanāmasthāne dīrgho bhavati na anyatra iti /~sarvasya+upadhālakṣaṇasya 79 6, 4, 37 | 6,4.39) iti bhavati /~anyatra jhalādāviṭā bhavitavyam /~ 80 6, 4, 38 | makārāntānāṃ vikalpo bhavati, anyatra nityam eva lopaḥ /~prayatya, 81 6, 4, 60 | artho bhāvakarmaṇī, tābhyām anyatra niṣṭhā tasyāṃ kṣiyo dīrgho 82 6, 4, 149| bahulam iti vaktavyam /~anyatra api hi vr̥śyate, antike 83 7, 1, 8 | aduhata /~bahulavacanād anyatra api bhavati /~adr̥śramasya 84 7, 1, 62 | kriyate, liṭy eva iṭi na anyatra iti ? viparītam apy avadhāraṇaṃ 85 7, 1, 62 | sambhāvyeta, iṭy eva liṭi na anyatra iti /~tathā hi sati rarandha 86 7, 1, 67 | parato numāgamo bhavati, na anyatra /~īṣallabhaḥ /~lābho vartate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 87 7, 2, 16 | bhāvādikarmaṇoḥ ity evaṃ paṭhitavyam, anyatra hi bhāvādikarmabhyām yasya 88 7, 2, 26 | adhyayane iti kim ? vartitam anyatra /~vr̥tirayam akarmakaḥ, 89 7, 2, 58 | gameḥ ayam iḍāgamo neṣyate /~anyatra sarvatraiveṣyate /~kr̥tyapi 90 7, 2, 59 | vr̥tādibhya iḍāgama iṣyate /~anyatra sarvatra pratiṣedhaḥ /~kr̥tyapi 91 7, 2, 60 | samānapadasthasya iḍāgamaḥ iṣyate /~anyatra pratiṣedhaḥ /~kr̥tyapi hi 92 7, 2, 69 | nipātyate /~saniṅpūrvāt anyatra senivāṃsam ity eva bhavati /~ 93 7, 3, 8 | śvāyūthikaḥ /~tadantasya ca anyatra api taddhite pratiṣedha 94 7, 3, 45 | vartakā śakuniḥ /~prācām anyatra udīcāṃ tu vartikā /~śakunau 95 7, 3, 53 | karmopadādaṇ pratyayaḥ /~sañjñāyā anyatra arhaḥ, avadāhaḥ, nidāhaḥ /~ 96 7, 3, 62 | prayājānuyājagrahaṇaṃ pradarśanārtham, anyatra apy evaṃ prakāre kutvaṃ 97 7, 3, 66 | daśarātrasya yad daśamamahaḥ /~anyatra avivācyam eva bhavati /~ 98 7, 3, 73 | sarvādeśārtham /~tac ca bahyartham /~anyatra tu antyasya+eva lope kr̥te 99 7, 3, 78 | gatau dhāvādeśam icchanti /~anyatra sarati, anusarati ity eva 100 7, 4, 34 | cet /~aśanīyati ity eva anyatra /~udanya iti vadakaśabdasya 101 7, 4, 34 | cet /~udakīyati ity eva anyatra /~dhanāya iti dhanaśabdasya 102 7, 4, 34 | cet /~dhanīyati ity eva anyatra //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 103 7, 4, 65 | nipātanam etat /~jñāpayati, anyatra yaṅlugantasya guṇapratiṣedho 104 7, 4, 65 | tu ātmanepadanipātanam, anyatra yaṅlugantād ātmanepadaṃ 105 7, 4, 65 | cāsya sampūrvatā tantram, anyatra api hi dr̥śyate, āsaniṣyadat 106 8, 1, 12 | tathā strīnigadādbhāvāt anyatra api hi dr̥śyate, ubhāvimāvāḍhyau, 107 8, 1, 15 | sāhacaryeṇa ity arthaḥ /~anyatra api dvandvam ity etad dr̥śyate, 108 8, 1, 27 | pāṭhaviśeṣaṇaṃ draṣṭavyam /~tena anyatra api gotrādigrahaṇena kutsanābhīkṣṇyayor 109 8, 1, 46 | prahāse eva yathā syāt, anyatra bhūt iti , ehi manyase 110 8, 1, 57 | taddhita iha udāharaṇam, anyatra taddhitasvareṇa tiṅsvaro 111 8, 2, 2 | nalopo asiddho bhavati, na anyatra /~tena rājīyati, rājāyate, 112 8, 2, 12 | āsandīvadahisthalam /~āsanavān ity eva anyatra /~apare tu āhuḥ, āsandīśabdo ' 113 8, 2, 12 | śarīraikadeśasañjñā /~asthimān ity eva anyatra /~cakrīvat iti cakraśabdasya 114 8, 2, 12 | rājā /~cakravān ity eva anyatra /~cakrīvanti sado havirdhānāni 115 8, 2, 12 | r̥ṣiḥ /~kakṣyāvān ity eva anyatra /~rumaṇvat iti lavaṇaśabdasya 116 8, 2, 12 | nipātyate /~lavaṇavān ity eva anyatra /~apare tu āhuḥ, ruman iti 117 8, 2, 12 | nadī /~carmavatī ity eva anyatra //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 118 8, 2, 14 | pr̥ṭhvī /~rājavān ity eva anyatra //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 119 8, 2, 80 | tyadādyatvavidhāne etad anyatra na bhavitavyam eva iti /~ 120 8, 3, 61 | sisikṣati iti /~ṣaṇi iti kim ? anyatra niyamo bhūt, siṣeca /~ 121 8, 3, 64 | abhyāsasakārasy mūrdhanyo bhavati, na anyatra /~abhisusūṣati /~abhisiṣāsati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 122 8, 3, 75 | nipātyate /~pariskandaḥ /~anyatra pariṣkandaḥ /~aci nipātanam /~ 123 8, 3, 90 | arthaḥ /~pratisnātam ity eva anyatra //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 124 8, 4, 3 | sañjñāyām eva ṇatvaṃ na anyatra iti /~ [#967]~ samāse 'pi


IntraText® (V89) Copyright 1996-2007 EuloTech SRL