Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] sthandilavarti 1 sthandile 3 sthandilo 2 sthane 123 sthanena 1 sthanesu 1 sthaneyoga 3 | Frequency [« »] 124 anyatra 124 trrtiya 123 ete 123 sthane 122 apatyam 121 ano 120 devadattah | Jayaditya & Vamana Kasikavrtti IntraText - Concordances sthane |
Ps, chap., par.
1 1, 1, 3 | svasañjñayā śiṣyamāṇau ikaḥ eva sthāne veditavyau /~vakṣyati -- 2 1, 1, 3 | aṅgasya guṇa iti /~sa iko eva sthāne viditavyaḥ /~nayati /~bhavati /~ 3 1, 1, 42 | sthāna-pradeśāḥ-- sarvanāma-sthāne ca asambuddhau (*6,4.8) 4 1, 1, 45 | JKv_1,1.45:~ ik yo yaṇaḥ sthāne bhūto bhāvī vā tasya saṃprasāraṇam 5 1, 1, 45 | de3vadatta /~devada3tta //~ṣaṣṭhī sthāne-yogā (*1,1.49) /~paribhāśā 6 1, 1, 45 | aniyata-yogā śrūyate, sā sthāne-yogā-iva bhavati, na-anya- 7 1, 1, 45 | bhavati, na-anya-yogā /~sthāne-yogasya nimitta-bhūte sati 8 1, 1, 45 | prasaṅga-vācī /~yathā-darbhāṇāṃ sthāne śaraiḥ prastaritavyam iti 9 1, 1, 45 | gamyate /~evam iha api asteḥ sthāne prasaṅge bhūr bhavati /~ 10 1, 1, 45 | prapteṣu niyamaḥ kriyate ṣaṣṭhī sthāne-yogā iti /~sthāne yogo ' 11 1, 1, 45 | ṣaṣṭhī sthāne-yogā iti /~sthāne yogo 'syāḥ iti vyadhikaraṇo 12 1, 1, 45 | nipātanāc ca saptamyā aluk //~sthāne 'ntaratamaḥ (*1,1.50) /~ 13 1, 1, 45 | ntaratamaḥ (*1,1.50) /~sthāne prāpyamāṇānām antaratam 14 1, 1, 45 | hrasvaḥ, dīrghasya dīrghaḥ /~sthāne iti vartamāne punaḥ sthāne 15 1, 1, 45 | sthāne iti vartamāne punaḥ sthāne grahaṇaṃ kim ? yatra anekam 16 1, 1, 45 | uraṇ raparaḥ (*1,1.51) /~uḥ sthāne aṇ prasajyamāna eva raparo 17 1, 1, 45 | ādeśaḥ, so 'ntyasya alaḥ sthāne veditavyaḥ /~id goṇyāḥ (* 18 1, 1, 45 | neka-al api alo 'ntyasya sthāne bhavati /~ānaṅ r̥to dvanve (* 19 1, 1, 45 | sarvasya ṣaṣṭhī-nirdiṣṭasya sthāne bhavati /~aster bhūḥ (*2, 20 1, 2, 28 | svasañjñayā śiṣyamāṇā aca eva sthāne veditavyāḥ /~vakṣyati hrasvo 21 1, 2, 29 | niṣpadyante /~tatra yaḥ samāne sthāne ūrdhva-bhaga-niṣpanno 'c 22 1, 2, 30 | sañjño bhavati /~samāne sthāne nīca-bhāge niṣpanno 'c anudāttaḥ /~ 23 3, 3, 14 | START JKv_3,3.14:~ lr̥ṭaḥ sthāne satsañjñau śatr̥śānacau 24 3, 4, 79 | 3,4.79:~ ṭito lakārasya sthāne yāny ātmanepadāni teṣām 25 6, 1, 1 | na ca śabdāntaraṃ tasya sthāne vidhīyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 26 6, 1, 13 | saṃprasāraṇaṃ bhavati /~yaṇaḥ sthāne ig bhavati ity arthaḥ /~ 27 6, 1, 47 | ity etayor dhātvoḥ ecaḥ sthāne ghañi parataḥ ākārādeśo 28 6, 1, 48 | ity eteṣāṃ dhātūnāṃ ecaḥ sthāne ṇau parataḥ ākārādeśo bhavati /~ 29 6, 1, 49 | rthe vartamānasya ecaḥ sthāne ṇau parataḥ ākārādeśo bhavati /~ 30 6, 1, 50 | pratyayotpatteḥ alo 'nyasya sthāne ākārādeśo bhavati /~pramātā /~ 31 6, 1, 51 | upadeśe eva alo 'ntyasya sthāne vibhāṣā ākārādeśo bhavati /~ 32 6, 1, 52 | dainye ity asya dhātoḥ ecaḥ sthāne chandasi viṣaye vibhāṣā 33 6, 1, 53 | apapūrasya ṇamuli parataḥ ecaḥ sthāne vibhāṣā ākāraḥ ādeśo bhavati /~ 34 6, 1, 54 | dhātvoḥ ṇau parataḥ ecaḥ sthāne vibhāṣa ākārādeśo bhavati /~ 35 6, 1, 63 | āsana ity eteṣāṃ śabdānāṃ sthāne śasprabhr̥tipratyayeṣu parataḥ 36 6, 1, 63 | pr̥tanā sānu ity eteṣāṃ sthāne yathāsaṅkhyam māṃs pr̥t 37 6, 1, 64 | dhātor ādeḥ ṣakārasya sthāne sakārādeśo bhavati /~ṣaha - 38 6, 1, 78 | START JKv_6,1.78:~ ecaḥ sthāne aci parataḥ ay av āy āv 39 6, 1, 84 | pūrvasya parasya dvayor api sthāne ekādeśo bhavati ity etad 40 6, 1, 84 | pūrvasya avarṇāt ca parasya sthāne eko guṇo bhavati /~khaṭvendraḥ 41 6, 1, 87 | tayoḥ pūrvaparayoḥ avarṇācoḥ sthāne eko guṇa ādeśo bhavati /~ 42 6, 1, 87 | khaṭvalkāraḥ /~lr̥kārasya sthāne yo 'ne yo 'ṇ tasya lapratvam 43 6, 1, 88 | pūrvaparayoḥ avarṇaicoḥ sthāne vr̥ddhir ekādeśo bhavati /~ 44 6, 1, 89 | tayoḥ pūrvaparyoḥ avarṇācoḥ sthāne vr̥ddhir ekādeśo bhavati /~ 45 6, 1, 90 | tayoḥ pūrvaparayoḥ āḍacoḥ sthāne vr̥ddhir ekādeśo bhavati /~ 46 6, 1, 91 | dhātau parataḥ pūrvaparayoḥ sthāne vr̥ddhir ekādeśo bhavati /~ 47 6, 1, 95 | ca parataḥ pūrvaparayoḥ sthāne pararūpam ekādeśo bhavati /~ 48 6, 1, 97 | guṇe parataḥ pūrvaparayoḥ sthane pararūpam ekādeśo bhavati /~ 49 6, 1, 98 | tasmāt itau pūrvaparayoḥ sthāne pararūpam ekādeśo bhavati /~ 50 6, 1, 101| aci parataḥ pūrvaparayoḥ sthāne dīrgha ekādeśo bhavati /~ 51 6, 1, 102| vibhaktau aci akaḥ pūrvaparayoḥ sthāne pūrvasavarṇadīrghaḥ ekādeśo 52 6, 1, 107| paratoṭakaḥ pūrvaparayoḥ sthāne pūrvarupam ekādeśo bhavati /~ 53 6, 1, 108| aci parataḥ pūrvaparayoḥ sthāne pūrvarūpam ekādeśo bhavati /~ 54 6, 1, 109| ati parataḥ pūrvaparayoḥ sthāne pūrvarūpam ekādśo bhavati /~ 55 6, 1, 110| ati parataḥ pūrvaparayoḥ sthāne pūrvarūpam ekādeśo bhavati /~ 56 6, 1, 111| dvayoḥ ṣaṣṭhīnirdiṣṭayoḥ sthāne yaḥ sa labhate 'nyataravyapadeśaṃ 57 6, 1, 127| bhavanti, hrasvaś ca tasya ikaḥ sthāne bhavati /~dadhi atra, dadhyatra /~ 58 6, 1, 128| bhavanti hrasvaś ca tasyakaḥ sthāne bhavati /~khaṭva r̥śyaḥ /~ 59 6, 3, 52 | vr̥ṣāditvād ādyudāttaḥ, tasya sthāne padādeśaḥ upadeśe eva antodātto 60 6, 3, 110| evaṃpūrvasya ahnaśabdasya sthāne ahan ity ayam ādeśo bhavaty 61 6, 4, 19 | satukkasya, vakārasya ca sthāne yathāsaṅkhyam ś ūṭḥ ity 62 6, 4, 20 | aṅgānāṃ vakārasya upadhāyāś ca sthāne ūṭḥ ity ayam ādeśo bhavati 63 6, 4, 101| ca+uttarasya halādeḥ heḥ sthāne dhirādeśo bhavati /~juhudhi /~ 64 6, 4, 110| ukārapratyayāntasya karoteḥ akārasya sthāne ukāraḥ ādeśo bhavati sārvadhātuke 65 6, 4, 121| ekahalmadhyagatasya ataḥ sthāne ekāra ādeśo bhavati, abhyāsalopaś 66 6, 4, 124| ity eteṣām aṅgānām ataḥ sthāne vā ekāra ādeśo bhavati, 67 6, 4, 125| saptānāṃ dhātūnām avarṇasya sthāne vā ekāra ādeśo bhavati, 68 6, 4, 126| abhinirvr̥ttasya ca yo 'kāraḥ tasya sthāne ekārādeśo na bhavati, abhyāsalopaś 69 6, 4, 158| bhavati, tasya ca bahoḥ sthāne bhū ity ayam ādeśo bhavati /~ [# 70 6, 4, 162| r̥ju ity etasya r̥taḥ sthāne vibhāṣā repha ādeśo bhavati 71 7, 1, 1 | pratyayayor grahaṇam, tayoḥ sthāne yathāsaṅkhyam ana aka ity 72 7, 1, 39 | chandasi viṣaye supāṃ sthāne su luk pūrvasavarṇa ā āt 73 7, 1, 44 | loṇmadhyamapuruṣabahuvacanasya sthāne tāt ity ayam ādeśo bhavati /~ 74 7, 1, 45 | chandasi viṣaye tasya sthāne tap tanap tana thana ity 75 7, 1, 86 | 86:~ pathyādīnām ikārasya sthāne akārādeśo bhavati sarvanāmasthāne 76 7, 1, 87 | pathimathoḥ thakārasya sthāne nthaḥ ity ayam ādeśo bhavati 77 7, 2, 2 | tadantasya aṅgasya ata eva sthāne vr̥ddhiḥ bhavati /~kṣara - 78 7, 2, 3 | halantānāṃ ca aṅgānām acaḥ sthāne vr̥ddhir bhavati sici parasmaipade 79 7, 2, 10 | prayojanaṃ cintyam /~kecid asya sthāne vijiṃ paṭhanti, sr̥jiṃ vijiṃ 80 7, 2, 92 | dvyarthābhidhānaviṣaye tayoḥ maparyantasya sthāne yuva āva ity etāv ādeśau 81 7, 2, 97 | ekārthāmidhānaviṣaye tayor maparyantasya sthāne tva ma ity etāv ādeśau bhavataḥ /~ 82 7, 2, 100| catasr̥ ity etayoḥ r̥taḥ sthāne rephādeśo bhavati ajādau 83 7, 2, 109| 2.109:~ idamo dakārasya sthāne makārādeśo bhavati vibhaktau 84 7, 2, 112| idamaḥ akakārasya idrūpasya sthāne ana ity ayam ādeśo bhavati 85 7, 2, 116| 116:~ aṅgopadhāyā akārasya sthāne ñiti ṇiti ca pratyaye vr̥ddhir 86 7, 2, 117| parato 'ṅgasya acām ādeḥ acaḥ sthāne vr̥ddhir bhavati /~gārgyaḥ /~ 87 7, 2, 118| parato 'ṅgasyācām ādeḥ acaḥ sthāne vr̥ddhir bhavati /~naḍādibhyaḥ 88 7, 3, 1 | etaṣām aṅgānām acāmādeḥ acaḥ sthane vr̥ddhiprasaṅge ākāro bhavati 89 7, 3, 1 | vr̥ddhiviṣaye 'cāmādeḥ acaḥ sthāne vahīnarasya ikārādeśo bhavati /~ 90 7, 3, 3 | uttarasya acāmādeḥ acaḥ sthāne vr̥ddhir na bhavati, tābhyāṃ 91 7, 3, 4 | uttarapadasya acāmāder acaḥ sthāne vr̥ddhir na bhavati, pūrvau 92 7, 3, 5 | uttarasya acāmādeḥ acaḥ sthāne vr̥ddhir na bhavati, tasmāc 93 7, 3, 15 | saṅkhyāyāś ca acāmāder acaḥ sthāne vr̥ddhir bhavati taddhite 94 7, 3, 20 | uttarapadasya ca cāmāder acaḥ sthāne vr̥ddhir bhavati taddhite 95 7, 3, 21 | uttarapadasya ca acāmāder acaḥ sthāne vr̥ddhir bhavati taddhite 96 7, 3, 26 | uttarasya acāmāder acaḥ sthāne vr̥ddhir bhavati, pūrvasya 97 7, 3, 44 | upasaṅkhyānam /~udīcāmātaḥ sthāne yakpūrvāyāḥ (*7,3.43) iti 98 7, 3, 46 | udīcāmātaḥ sthāne yakapūrvāyāḥ || PS_7,3.46 ||~ _____ 99 7, 3, 46 | yakārapūrvāyāḥ kakārapūrvāyāś ca ātaḥ sthāne yo 'kāraḥ, tasyātaḥ sthāne 100 7, 3, 46 | sthāne yo 'kāraḥ, tasyātaḥ sthāne ikarādeśo bhavati /~udīcāṃ 101 7, 3, 47 | START JKv_7,3.47:~ eṣām ātaḥ sthāne yo 'kāras tasya itvaṃ na 102 7, 3, 47 | abhāsitapuṃskād vihitasya ataḥ sthāne bhavati /~nañpūrvāṇām api 103 7, 3, 48 | abhāṣitapuṃskād vihitasya ātaḥ sthāne yo 'kāraḥ tasya udīcām ācāryāṇāṃ 104 7, 3, 48 | abhāṣitapuṃskād vihitasya ataḥ sthāne bhavatyakāraḥ iti /~yadā 105 7, 3, 49 | 49:~ abhāṣitapuṃskāt ātaḥ sthāne yo 'kāraḥ tasya ācāryāṇām 106 7, 3, 97 | salilaṃ sarvamāḥ /~āsīd iti sthāne āḥ kriyāpadam /~aharvāva 107 7, 4, 7 | caṅi upadhāyāḥ r̥varṇasya sthāne vā r̥kārādeśo bhavati /~ 108 7, 4, 8 | caṅi upadhāyā r̥varṇasya sthāne r̥karādeśo bhavati nityam /~ 109 7, 4, 47 | sthāninirdeśartham ity ākārasya sthāne takāro bhavati /~dvitakāro 110 7, 4, 54 | ity eteṣām aṅgānām acaḥ sthāne is ity ayam ādeśo bhavati /~ 111 8, 1, 1 | 1.4) iti, tatra sarvasya sthāne dve bhavataḥ /~ke dve bhavataḥ ? 112 8, 2, 1 | asya asiddhatvād udīcāmātaḥ sthāne yakapūrvāyāḥ (*7,3.46) ity 113 8, 2, 2 | karmasādhanaḥ /~tena supaḥ sthāne yo vidhiḥ, supi ca parabhūte, 114 8, 2, 4 | ayam īkāraḥ udāttaḥ, tasya sthāne yaṇādeśaḥ sa udāttayaṇ, 115 8, 2, 18 | yaṃ kevalasya rephasya sthāne lakārādeśo vidhīyate /~r̥kārasya 116 8, 2, 37 | jhaṣantaḥ tadavayavasya baśaḥ sthāne bhaṣ ādeśo bhavati jhali 117 8, 2, 37 | dhātoḥ avayavasya ekāco baśaḥ sthāne bhaṣbhāvaḥ, tato dhakārasya 118 8, 2, 38 | tasya jhalantasya baśaḥ sthāne bhaṣ ādeśo bhavati takārathakārayoḥ 119 8, 2, 40 | uttarayoḥ takārathakārayoḥ sthāne dhakāraḥ ādeśo bhavati, 120 8, 2, 89 | upasaṃgr̥hya tadādyakṣaraśeṣasya sthāne trimātramokāram oṅkāraṃ 121 8, 3, 2 | yam /~ita uttaraṃ yasya sthāne ruḥ vidhīyate tataḥ pūrvasya 122 8, 3, 3 | parato roḥ pūrvasya ākārasya sthāne nityam anunāsikādeśo bhavati /~ 123 8, 4, 53 | START JKv_8,4.53:~ jhalāṃ sthāne jaśādeśo bhavati jhaśi parataḥ /~