Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] etayoh 88 etayor 27 etayos 8 ete 123 etebhah 1 etebhayah 1 etebhya 9 | Frequency [« »] 125 parasya 124 anyatra 124 trrtiya 123 ete 123 sthane 122 apatyam 121 ano | Jayaditya & Vamana Kasikavrtti IntraText - Concordances ete |
Ps, chap., par.
1 1, 1, 33 | ardha katipaya nema ity ete jasi vibhāṣā sarvanāma-sañjñā 2 1, 1, 37 | bhavanti /~svar, antar, prātar, ete anta-udāttāḥ paṭhyante /~ 3 1, 1, 37 | r̥te, yugapat, pr̥thak, ete 'pi sanutarprabhr̥tayo ' 4 1, 1, 37 | hetau, addhā, iddhā, sāmi, ete 'pi hyasprabhr̥tayo 'ntodāttāḥ 5 1, 1, 37 | san, sanāt, sanat, tiras, ete ādy-udāttāḥ paṭhyante /~ 6 1, 2, 39 | ekaśrutir bhavati /~sarva ete āmantrita-nighātena anudāttāḥ /~ 7 1, 2, 53 | pañcālāḥ, varaṇā iti ca, na+ete yoga-śabdāḥ /~kiṃ tarhi ? 8 1, 4, 61 | dhvaṃsakalā /~bhraṃśakalā /~ete śakalādayo hiṃsāyam /~śakalākr̥tya /~ 9 1, 4, 61 | varṣālī /~masmasā /~masamasā /~ete hiṃsāyām /~vaṣaṭ /~vauṣaṭ /~ 10 1, 4, 76 | madye pade nivacane ity ete śabdā anatyādhāne vibhāṣā 11 1, 4, 90 | bhūtāyāṃ prati pari anu ity ete karmapravacanīya-sañjñā 12 2, 1, 12 | apa pari bahis añcu ity ete subantāḥ pañcamyantena saha 13 2, 1, 17 | saṃhr̥tabusam /~saṃhriyamāṇābusam /~ete kālaśabdāḥ /~samabhūmi /~ 14 2, 1, 49 | jarat purāṇa nava kevala ity ete subantāḥ samānādhikaraṇena 15 2, 1, 54 | ārabhyate /~pāpa aṇaka ity ete subante kutsita-vacanaiḥ 16 2, 1, 58 | madhya madhyama vīra ity ete subantāḥ samānādhikaraṇena 17 2, 1, 61 | parama uttama utkr̥ṣṭa ity ete pūjyamānaiḥ saha samasyante, 18 2, 2, 1 | apara adhara uttara ity ete śabdāḥ sāmarthyād ekadeśabacanāḥ 19 2, 4, 29 | nirdeśaḥ /~rātra ahna aha ity ete puṃsi bhāṣyante /~paravalliṅgatayā 20 2, 4, 63 | ayaḥsthūṇa /~tr̥ṇakarṇa /~ete pañca śivādisu paṭhyante /~ 21 2, 4, 85 | yathākramam ḍā rau ras ity ete ādeśā bhavanti /~kartā, 22 3, 1, 96 | tavyat, tavya, anīyar ity ete prayayā bhavanti /~takārarephau 23 3, 1, 101| avadya paṇya varyā ity ete śabdā nipātyante garhya 24 3, 1, 114| kr̥ṣṭapacya avyathya ity ete śabdāḥ kyapi nipātyante /~ 25 3, 1, 117| nipūya vinīya jitya ity ete śabdā nipātyante yathā-saṅkhyaṃ 26 3, 1, 131| paricāyya upacāyya samūhya ity ete śabdā nipātyante agnāv abhidheye /~ 27 3, 2, 37 | irammada pāṇindhama ity ete śabdā nipātyante /~ugraṃ 28 3, 2, 74 | viṣaye manin kvanip vanip ity ete pratyayā bhavanti /~cakarāt 29 3, 2, 75 | nākārāntebhyo manin kyanip vanip ity ete pratyayā dr̥śyante, vic 30 3, 2, 109| upeyivān anāśvān anūcāna ity ete śabdā nipātyante /~upapūrvād 31 3, 3, 132| āgacchati, āgamiṣyati, ete vyākaraṇam adhyagīṣmahi, 32 3, 3, 132| vyākaraṇam adhyagīṣmahi, ete vyākaraṇam adhītavantaḥ, 33 3, 4, 10 | rohiṣyai avyathiṣyai ity ete śabdā nipātyante chandasi 34 3, 4, 14 | tavai ken kenya tvan ity ete pratyayā bhavanti /~tavai - 35 3, 4, 26 | tumartha-adhikārāc ca sarva ete bhāve pratyayāḥ /~yady evam, 36 3, 4, 74 | nipātyante /~uṇādi-pratyayāntā ete, iṣiyudhīndhidasiśyādhūsūbhyo 37 4, 1, 36 | strī pūtakratāyī /~traya ete yogāḥ puṃyoga-prakarane 38 4, 1, 39 | haritā, hariṇī /~sarve ete ādyudāttāḥ, varṇānāṃ taṇatinitāntānām 39 4, 1, 48 | nimittasya sambhavāt puṃśabdā ete, tadyogāt striyāṃ vartante /~ 40 4, 1, 48 | parisr̥ṣṭā /~prajātā /~puṃyogād ete śabdāḥ striyāṃ vartante, 41 4, 1, 73 | gaugulava /~brāhmaṇa /~gautama /~ete 'ṇantāḥ /~kāmaṇḍaleya /~ 42 4, 1, 73 | āniceya /~ānidheya /~āśokeya /~ete ḍhagantā /~vātsyāyana /~ 43 4, 1, 81 | pratyayo bhavati /~iñantā ete, gotra-grahaṇaṃ ca na anuvartate /~ 44 4, 1, 160| anyatarasyāṃ bahulam iti sarva ete vikalpa-arthas teṣām ekena+ 45 4, 2, 27 | apāṃnapād iti devatāyā nāmadheye ete /~tayos tu patyayasanniyogena 46 4, 2, 51 | yathāsaṅkhyam ini tra kaṭyac ity ete pratyayā bhavanti tasya 47 4, 3, 1 | grahaṇād yathāprāptam /~tad ete trayaḥ pratyayāḥ bhavanti, 48 4, 3, 94 | eva ḍhak chaṇ ḍhañ yak ity ete pratyayā bhavanti so 'sya 49 4, 3, 131| viṣaye /~gotra-pratyayāntā ete, tataḥ pūrveṇa vuñi prāpte 50 4, 3, 134| mārttikaḥ /~nitsvareṇādyudāttā ete /~tasya prakaraṇe tasya 51 4, 3, 155| añau luk ca (*4,3.168) ity ete pratyayāḥ gr̥hyante /~daivadāravasya 52 5, 2, 28 | paramārthatas tu guṇa-śabdā ete yathākathañcid vyutpādyante /~ 53 5, 2, 31 | ṭiṭac nāṭac bhraṭac ity ete pratyayā bhavanti sañjñāyāṃ 54 5, 2, 37 | dvayasac daghnac mātrac ity ete pratyayā bhavanti yat tat 55 5, 2, 74 | anuka abhika abhīka ity ete śabdāḥ kanpratyayāntā nipātyante 56 5, 2, 100| yathāsaṅkhyaṃ śa na ilac ity ete pratyayā bhavanti matvarthe, 57 5, 2, 138| bha yus ti tu ta yas ity ete sapta pratyayā bhavanti 58 5, 3, 39 | yathāsaṅkhyaṃ pur adḥ av ity ete ādeśā bhavanti /~asi ity 59 5, 3, 67 | kalpap deśya deśīyar ity ete pratyayā bhavanti /~īṣadasamāptaḥ 60 5, 4, 36 | vaiyātavaikr̥tavārivaskr̥tāgrāyaṇāgrahāyaṇasāntapanāḥ /~ete 'ṇantāḥ svārthikāśchandasi 61 5, 4, 77 | JKv_5,4.77:~ acpratyayāntā ete śabdā nipātyante /~samāse 62 6, 1, 12 | dāśvān sāhvān mīḍvān ity ete śadāḥ chandasi bhāṣāyām 63 6, 1, 63 | yakan śakan udan āsan ity ete ādeśāḥ yathāsaṅkhyaṃ bhavanti /~ 64 6, 1, 63 | yathāsaṅkhyam māṃs pr̥t snu ity ete ādeśāḥ bhavanti /~māṃspacanyā 65 6, 1, 78 | parataḥ ay av āy āv ity ete ādeśāḥ yathāsaṅkhyam bhavanti /~ 66 6, 1, 103| ararakān paśya /~sarva ete puṃliṅgaviśiṣṭaṃ svārthaṃ 67 6, 1, 115| kim /~kayā matī kuta etāsa ete 'rcanti /~avyapare iti kim /~ 68 6, 1, 118| juṣāṇo vr̥ṣṇo varṣiṣṭhe ity ete śabdāḥ ambe ambāle ity etau 69 6, 1, 160| mlecchaḥ, jañjaḥ, jalpaḥ ete ghañantāḥ iti ñitsvaraḥ 70 6, 1, 160| 3,3.121) iti ghañantā ete karaṇo 'ntodāttā bhavanti /~ 71 6, 1, 160| bhakṣamanthabhogadehāḥ ete ghañantāḥ /~bhakṣirṇyanto ' 72 6, 1, 174| prasavitrā /~tr̥jantā ete 'ntodāttāḥ /~udāttagrahaṇaṃ 73 6, 1, 196| lulavitha, lulavitha /~yadā na+ete trayaḥ svarāḥ , tadā liti 74 6, 1, 196| pūrvam udāttaṃ bhavati /~tena+ete catvāraḥ svarā paryāyeṇa 75 6, 1, 203| grahaḥ /~hayaḥ /~gayaḥ /~ete sarve pacādyacpratyayāntāḥ /~ 76 6, 1, 203| aṃśaḥ /~aśaḥ /~davaḥ /~ete 'pi tathā+eva acpratyayāntāḥ /~ 77 6, 1, 204| kharakuṭī /~dāsī /~upamānaśabdā ete upameyasya sañjñāḥ /~tatra 78 6, 1, 210| 1.210:~ juṣṭa arpita ity ete śabdarūpe mantraviṣaye nityam 79 6, 1, 216| rāgaḥ /~hāsaḥ, hāsaḥ /~ete ghañantāḥ, teṣāṃ pakṣe karṣātvato 80 6, 1, 216| śvaṭhaḥ /~krathaḥ, krathaḥ /~ete pacād yajantāḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 81 6, 2, 2 | sadr̥kśvetaḥ /~sadr̥śamahān /~ete kr̥tya-tulya-ākhyā ajātyā (* 82 6, 2, 4 | tāvadityarthaḥ /~ṣaṣṭhīsamāsā ete /~tatra śamerban iti banpratyayāntatvāc 83 6, 2, 10 | kaṭhādvaryuḥ /~kalāpādhvaryuḥ /~ete samānādhikaraṇasamāsāḥ jātivācino 84 6, 2, 10 | ṣaṣṭhīsamāsavyutpāditā rūḍhiśabdā ete /~tatra sarpirmaṇḍaśabdaḥ 85 6, 2, 13 | ity arthaḥ /~saptamīsamāsā ete /~tatra madraśabdo rakpratyayāntatvād 86 6, 2, 14 | gurulāghavam /~ṣaṣṭhīsamāsā ete /~tatra paṇino 'ptyam ity 87 6, 2, 14 | nandopakramāṇi mānāni /~ete 'pi ṣaṣṭhīsamāsā eva /~tatraityainaṃ 88 6, 2, 15 | samānādhikaraṇasamāsā ete /~tatra sukhapriyaśabdau 89 6, 2, 19 | didhiṣūpatiḥ /~ṣaṣṭhīsamāsā ete samāsasvareṇa antodāttā 90 6, 2, 29 | 4,2.16) iti taddhitārthe ete samāsāḥ dvigor lug anapatye (* 91 6, 2, 33 | pari prati upa apa ity ete pūrvapadabhūtā varjyamānavācini 92 6, 2, 34 | haimāyanaḥ /~andhakavr̥ṣṇaya ete na tu rājanyāḥ /~rājanyagrahaṇam 93 6, 2, 34 | kṣatriyāṇāṃ grahaṇārtham /~ete ca na abhiṣiktavaṃśyāḥ /~ 94 6, 2, 42 | taitilakadrū paṇyakambala ity ete samāsāḥ, teṣāṃ dāsībhārādīnāṃ 95 6, 2, 81 | āgatanardī /~āgataprahārī /~ete ṇinantāḥ ṇini (*6,2.79) 96 6, 2, 81 | samapādaḥ /~ṣaṣṭhīsamāsā ete /~ekaśitipat /~ekaḥ śitiḥ 97 6, 2, 121| duḥṣamam /~tiṣṭhadguprabhr̥tiṣu ete paṭhyante /~kūlādigrahaṇaṃ 98 6, 2, 124| napuṃsakaliṅgatā /~ṣaṣṭhīsamāsā ete /~napuṃsake ity eva, dākṣikanthā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 99 6, 2, 160| rocamānaśobhamānāḥ sañjñāyām /~ete vartamānādayaḥ sañjñāyāṃ 100 6, 3, 10 | siddhe niyamārtham idam /~ete ca trayo niyamavikalpā atreṣyante, 101 6, 3, 42 | darad, pr̥thu, uśij ity ete janapadaśabdāḥ kṣatriyavācinaḥ, 102 6, 4, 29 | praśratha himaśratha ity ete nipātyante /~avoda iti underavapūrvasya 103 6, 4, 62 | luṅlr̥ṅoḥ (*2,4.50) ity ete vidhayo na bhavanti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 104 6, 4, 157| varṣi trap drādhi vr̥nda ity ete yathāsaṅkhyam ādeśā bhavanti 105 6, 4, 163| rājanya manuṣya yuvan ity ete prakr̥tyā bhavanti /~rājanyānāṃ 106 6, 4, 165| vidathin keśin gaṇin paṇin ity ete ca aṇi prakr̥tyā bhavanti /~ 107 7, 1, 2 | 2:~ āyan ey īn īy iy ity ete ādeśāḥ bhavanti yathāsaṅkhyaṃ 108 7, 1, 2 | ūrudaghnam /~jānudaghnam /~ete āyannādayaḥ pratyayopadeśakāla 109 7, 1, 12 | ṭāṅasiṅasām ina āt sya ity ete ādeśāḥ bhavanti yathāsaṅkhyam /~ 110 7, 1, 39 | śe yā ḍā ḍyā yāc āl ity ete ādeśāḥ bhavanti /~su - anr̥kṣarā 111 7, 1, 45 | tap tanap tana thana ity ete ādeśā bhavanti /~tap - śr̥ṇota 112 7, 2, 18 | viribdha phāṇṭa bāḍha ity ete nipātyante yathāsaṅkhyaṃ 113 7, 2, 67 | kr̥tayoḥ kr̥tadvirvacanā ete ekāco bhavanti āt - yayivān /~ 114 7, 2, 102| ye /~etad - eṣaḥ, etau, ete /~idam - ayam, imau, ime /~ 115 7, 3, 37 | dhūnayati /~prīṇayati /~ete 'pi pūrvāntā eva kriyante, 116 7, 3, 78 | r̥ccha dhau śīya sīda ity ete ādeśā bhavanti śiti parataḥ /~ 117 7, 4, 46 | nipātyante /~anupasargā vā ete avādayaḥ kriyāntaraviṣayā 118 8, 1, 8 | apakāraśabdairbhayotpādanaṃ bhartsanam /~ete ca prayoktr̥dharmāḥ, nābhidheyadharmāḥ /~ 119 8, 1, 73 | vihavye /~paryāyaśabdā ete /~evaṃ hi uktam, etā te 120 8, 2, 55 | kṣība kr̥śa ullāgha ity ete nipātyante, na ced upasargād 121 8, 2, 67 | avayāḥ śvetavāḥ puroḍāḥ ity ete nipātyante /~avapūrvasya 122 8, 2, 67 | sambuddhau dīrghārtham ete nipātyante /~atvasantasya 123 8, 4, 29 | anīya, ani, niṣṭhādeśa ete ṇatvaṃ prayojayanti /~ana -