Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
apatyadhikare 1
apatyadibhyas 1
apatyagrahanam 1
apatyam 122
apatyamadityyah 1
apatyamatram 1
apatyani 1
Frequency    [«  »]
124 trrtiya
123 ete
123 sthane
122 apatyam
121 ano
120 devadattah
119 lopah
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

apatyam

    Ps, chap., par.
1 1, 1, 45 | phak (*4,1.99), naḍasya apatyaṃ nāḍāyanaḥ /~iha bhūt-- 2 1, 1, 45 | bhūt-- sūtra-naḍasya apatyaṃ sautranāḍiḥ /~kim aviśeṣeṇa ? 3 1, 2, 56 | ānaya ity ukte upaguviśiṣṭam apatyam ānayanti, na+upaguṃ na apy 4 1, 2, 65 | pūrvācārya-sañjñā gotrasya apatyam antarhitaṃ vr̥ddham iti /~ 5 2, 4, 60 | vikalpa-artham /~pānnāgārer apatyaṃ yuvā /~yañ-iñoś ca (*4,1. 6 3, 4, 68 | /~āpatati asāvāpātyaḥ, āpātyam anena iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7 4, 1, 82 | bhavanti /~lakṣaṇavākyāni tasya apatyam (*4,1.92), tena raktaṃ rāgāt (* 8 4, 1, 82 | viśeṣāṇāṃ vijñāyate /~upagoḥ apatyam aupagavaḥ /~samarthānām 9 4, 1, 82 | iti kim ? kambala upagoḥ, apatyaṃ devadattasya /~prathamāt 10 4, 1, 82 | vākyam api yathā syāt upagor apatyam iti /~yady evaṃ samāsa-vr̥ttiḥ 11 4, 1, 83 | pravartate /~vakṣyati, tasya apatyam (*4,1.92) - aupagavaḥ /~ 12 4, 1, 89 | dvyekayor aluk /~bidānām apatyaṃ yuvā, yuvānau baidaḥ, baidau /~ 13 4, 1, 89 | yūni, baidasya baidayor apatyaṃ bahavo māṇavakāḥ bidāḥ /~ 14 4, 1, 90 | bhavati /~phāṇṭāhr̥tasya apatyaṃ phāṇṭāhr̥tiḥ /~tasya apatyaṃ 15 4, 1, 90 | apatyaṃ phāṇṭāhr̥tiḥ /~tasya apatyaṃ yuvā, phāṇṭāhr̥ti-mimatābhyāṃ 16 4, 1, 90 | phāṇṭāhr̥tāḥ /~bhāgavittasya apatyaṃ bhāgavittiḥ /~tasya apatyaṃ 17 4, 1, 90 | apatyaṃ bhāgavittiḥ /~tasya apatyaṃ yuvā, vr̥ddhāṭ ṭhak sauvīreṣu 18 4, 1, 90 | aṇ, bhāgavittāḥ /~tikasya apatyaṃ, tikādibhyaḥ phiñ (*4,1. 19 4, 1, 90 | 154), taikāyaniḥ /~tasya apatyaṃ yuvā, pheś cha ca (*4,1. 20 4, 1, 90 | taikāyanīyāḥ /~kapiñjalādasya apatyaṃ kāpiñjalādiḥ /~tasya apatyaṃ 21 4, 1, 90 | apatyaṃ kāpiñjalādiḥ /~tasya apatyaṃ yuvā, kurvādibhyo ṇyaḥ (* 22 4, 1, 90 | kāpiñjalādāḥ /~glucukasya apatyaṃ, prācām avr̥ddhāt phin bahulam (* 23 4, 1, 90 | iti glucukāyaniḥ /~tasya apatyaṃ yuvā, prāgdīvyato ' (*4, 24 4, 1, 91 | phiñaḥ khalv api yaskasya apatyaṃ, śivādibhyo ' (*4,1.112), 25 4, 1, 91 | 4,1.112), yāskaḥ /~tasya apatyaṃ yuvā, aṇo dvyacaḥ (*4,1. 26 4, 1, 92 | tasya apatyam || PS_4,1.92 ||~ _____START 27 4, 1, 92 | tasya iti ṣaṣṭhīsamarthāt apatyam ity etasminn arthe yathāvihitaṃ 28 4, 1, 92 | asya prayojanam //~bhānor apatyam bhānavaḥ /~śyāmagavaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 29 4, 1, 93 | START JKv_4,1.93:~ apatyaṃ pautra-prabhr̥ti gotram (* 30 4, 1, 93 | patyena yujyante /~apatanād apatyam /~yo 'pi vyavahitena janitaḥ, 31 4, 1, 93 | so 'pi prathamaprakr̥ter apatyaṃ bhavaty eva /~gargasya apatyaṃ 32 4, 1, 93 | apatyaṃ bhavaty eva /~gargasya apatyaṃ gārgiḥ /~gārger apatyaṃ 33 4, 1, 93 | apatyaṃ gārgiḥ /~gārger apatyaṃ gārgyaḥ /~tatputro 'pi vyavahitena 34 4, 1, 93 | so 'pi prathamaprakr̥ter apatyaṃ bhavaty eva /~gargasya apatyaṃ 35 4, 1, 93 | apatyaṃ bhavaty eva /~gargasya apatyaṃ gārgiḥ /~gārger apatyaṃ 36 4, 1, 93 | apatyaṃ gārgiḥ /~gārger apatyaṃ gārgyaḥ /~tatputro 'pi gārgyaḥ /~ 37 4, 1, 94 | paramaprakr̥tyanantarayuvabhyaḥ /~gārgyasya apatyaṃ yuvā gārgyāyaṇaḥ /~vātsyāyanaḥ /~ 38 4, 1, 95 | START JKv_4,1.95:~ tasya apatyam ity eva /~akārāntāt prātipadikāt 39 4, 1, 95 | aṇo 'pavādaḥ /~dakṣasya apatyaṃ dākṣiḥ /~taparakaraṇaṃ kim ? 40 4, 1, 96 | bāhurnāma kaścit, tasya apatyaṃ bāhavaḥ /~sambandhiśabdānāṃ 41 4, 1, 96 | pratiṣedhaḥ /~sañjñā - śvaśurasya apatyaṃ śvāśuriḥ /~cakāro 'nukta- 42 4, 1, 97 | adeśo bhavati /~sudhātur apatyam saudhātakiḥ /~vyāsavaruḍaniṣādacaṇḍālabimbānām 43 4, 1, 98 | START JKv_4,1.98:~ tasya apatyam ity eva /~gotrasañjñake ' 44 4, 1, 98 | gotre iti kim ? kuñjasya apatyam anantaraṃ kauñjiḥ /~ekavacana- 45 4, 1, 100| iño 'pavādaḥ /~haritasya apatyaṃ hāritāyanaḥ /~kaindāsāyanaḥ /~ 46 4, 1, 113| ḍhako 'pavādaḥ /~yamunāyā apatyaṃ yāmunaḥ /~irāvatyāḥ apatyam 47 4, 1, 113| apatyaṃ yāmunaḥ /~irāvatyāḥ apatyam airāvataḥ /~vaitastaḥ /~ 48 4, 1, 113| mānuṣībhyaḥ khalv api - śikṣitāyāḥ apatyaṃ śaikṣitaḥ /~cintitāyāḥ apatya 49 4, 1, 113| iti kim ? candrabhāgāyāḥ apatyaṃ cāndrabhāgeyaḥ /~vāsavadtteyaḥ /~ 50 4, 1, 115| antādeśaḥ /~dvayor mātror apatyaṃ dvaimāturaḥ /~ṣāṇmāturaḥ /~ 51 4, 1, 116| ādeśo bhavati /~kanyāyāḥ apatyaṃ kānīnaḥ karṇaḥ /~kānīno 52 4, 1, 118| pratyayo bhavati /~pīlāyāḥ apatyaṃ pailaḥ, paileyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 53 4, 1, 120| kruñcākokilāt smr̥taḥ /~kruñcāyā apatyaṃ krauñcaḥ /~kaukilaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 54 4, 1, 121| tannāmikāṇo 'pavādaḥ /~dattāyā apatyaṃ dātteyaḥ /~gaupeyaḥ /~dvyacaḥ 55 4, 1, 128| iti vaktavyam /~caṭakasya apatyaṃ cāṭakairaḥ /~striyām apatye 56 4, 1, 128| lug vaktavyaḥ /~caṭakāyā apatyaṃ strī caṭakā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 57 4, 1, 143| aṇo 'pavādaḥ /~svasur apatyaṃ svasrīyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 58 4, 1, 147| START JKv_4,1.147:~ apatyaṃ pautraprabhr̥ti gotraṃ gr̥hyate /~ 59 4, 1, 147| patyasya kutsā /~gārgyāḥ apatyaṃ gārgaḥ jālmaḥ, gārgikaḥ /~ 60 4, 1, 147| gārgikaḥ /~glucukāyanyāḥ apatyaṃ glaucukāyanaḥ, glaucukāyanikaḥ /~ 61 4, 1, 148| śubhrādiḥ, ākaśāpeyaḥ /~tasya apatyam ākaśāpeyikaḥ /~pakṣe ākaśāpeyiḥ /~ 62 4, 1, 149| kutsane gamyamāne /~yamundasya apatyaṃ, tikādibhyaḥ phiñ (*4,1. 63 4, 1, 155| pratayayaḥ iṣyate, kauśalasya apatyaṃ, karmārasya patyam iti /~ 64 4, 1, 162| 162:~ pautraprabhr̥ti yad apatyaṃ tad gotra-sañjñaṃ bhavati /~ 65 4, 1, 162| śabdatvād apatya-śabdasya yad apatyaṃ tad apekṣayā pautra-prabhr̥ter 66 4, 1, 162| sañjñā vidhīyate /~gargasya apatyaṃ pautra-prabhr̥ti gārgyaḥ /~ 67 4, 1, 162| prabhr̥ti gārgyaḥ /~vātsayaḥ /~apatyam iti vyapadeśo 'yaṃ pautra- 68 4, 1, 163| jīvati sati pautraprabhr̥ty-apatyaṃ yuva-sañjñaṃ bhavati /~pautraprabhr̥ti 69 4, 1, 163| ca na sāmānāadhikaraṇyena apatyaṃ viśeṣayati, kiṃ tarhi, ṣaṣṭhyā 70 4, 1, 163| vipariṇamyate pautra-prabhr̥ter yad apatyam iti /~tena caturthādārabhya 71 4, 1, 164| bhavati pautra-prabhr̥ter apatyam /~gārgyasya dvau putrau, 72 4, 1, 165| jīvati pautraprabhr̥ter apatyaṃ jīvadeva yuvasañjñam 73 4, 1, 165| vayasādhike jivati /~gargasya apatyaṃ gārgyāyaṇaḥ gārgyo /~ 74 4, 1, 166| START JKv_4,1.166:~ apatyam antarhitaṃ vr̥ddham iti 75 4, 1, 168| janapadaśabdāt iti kim ? druhyor apatyaṃ drauhyavaḥ /~puravaḥ /~kṣatriyāt 76 4, 1, 168| brāhmaṇasya pañcālasya apatyaṃ pāñcāliḥ /~vaidehiḥ /~kṣatriyasamānaśabdāj 77 4, 1, 171| janapadasamānaśabdaḥ kṣatriyaḥ, tasya apatyaṃ kaumāraḥ /~pāṇḍor janapadābdāt 78 4, 1, 173| akṣatriyā tannāmikā, tasyā apatyaṃ, dvyacaḥ (*4,2.121) iti 79 6, 1, 13 | idantādeśaḥ /~karīṣagandheḥ apatyam ity aṇ, tadantāt striyām 80 6, 1, 62 | ādeśo bhavati /~hastiśirasaḥ apatyaṃ hāstiśīrṣiḥ /~bāhvādibhyaś 81 6, 2, 34 | anusamudraṃ yañ (*4,3.10) /~haimer apatyaṃ yuvā haimāyanaḥ /~andhakavr̥ṣṇaya 82 6, 2, 37 | kārtakaujapau /~kr̥tasya apatyaṃ, kujapasya apatyam ity aṇantāvetau /~ 83 6, 2, 37 | kr̥tasya apatyaṃ, kujapasya apatyam ity aṇantāvetau /~sāvarṇimāṇḍūkeyau /~ 84 6, 2, 37 | yuvadvandvo 'yam /~pīlāyāḥ apatyaṃ pailaḥ, tasya apatyaṃ yuvā 85 6, 2, 37 | pīlāyāḥ apatyaṃ pailaḥ, tasya apatyaṃ yuvā iti aṇo dvyacaḥ (*4, 86 6, 2, 37 | śyāparṇaśabdo bidādiḥ, tasya apatyaṃ strī śyāparṇī, tadapatyaṃ 87 6, 2, 37 | kapirantodāttaḥ, tasya apatyaṃ bahutve kapi-bodha-aṅgirase (* 88 6, 2, 37 | śitikākṣo nāma r̥ṣiḥ, tasya apatyam iti r̥ṣyaṇ, tadapatye yūni 89 6, 2, 37 | 58) iti luk /~pāñcālasya apatyaṃ strī pāñcālī, tadapatyam 90 6, 2, 37 | kaṭukavārcaleyāḥ /~kaṭukasya apatyam iti ata (*4,1.95), tasya 91 6, 2, 37 | bahuṣu luk /~varcalāyāḥ apatyaṃ vārcaleyaḥ /~śākalaśunakāḥ /~ 92 6, 2, 37 | śākalaśunakāḥ /~śakalasya apatyaṃ śākalyaḥ, tasya chātrāḥ 93 6, 2, 37 | śunakadhātreyāḥ /~dhātryā apatyaṃ dhātreyaḥ /~śaṇakabābhravāḥ /~ 94 6, 2, 37 | laukākṣāḥ /~lokākṣasya apatyaṃ laukākṣiḥ, tasya chātrāḥ 95 6, 2, 37 | maudapaippalādāḥ /~mudasya apatyaṃ maudiḥ /~tasya chātrā maudāḥ /~ 96 6, 4, 148| prīṇāti vatsaprīḥ, tasya apatyam vātsapreyaḥ /~catuṣpādbhyo 97 6, 4, 148| lokhābhrūḥ śubhrādiḥ, tasyāḥ apatyam laikhābhreyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 98 6, 4, 149| rātriḥ /~agastya - agastyasya apatyaṃ strī, r̥ṣitvādaṇi kr̥te 99 6, 4, 151| halaḥ ity eva, kārikeyasya apatyaṃ kārikeyiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 100 6, 4, 165| prakr̥tyā bhavanti /~gāthinaḥ apatyaṃ gāthinaḥ /~vaidathinaḥ /~ 101 7, 2, 3 | tatra bhavati, soḍhāmitrasya apatyam sauḍhāmitriḥ iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 102 7, 3, 1 | ikārādeśo bhavati /~vahīnarasya apatyam vaihīnariḥ /~kecit tu vihīnarasya+ 103 7, 3, 2 | kiti ca parataḥ /~kekayasya apatyam kaikeyaḥ /~janapadaśabdāt 104 7, 3, 3 | vaiyākaraṇaḥ /~svaśvasya apatyam auvaśvaḥ /~yvābhyām iti 105 7, 3, 3 | yvābhyām iti kim ? nrarthasya apatyam nrārthiḥ /~padāntābhyām 106 7, 3, 4 | bhavaty eva /~sphyakr̥tasya apatyam sphaiyakr̥taḥ /~svādumr̥dunaḥ 107 7, 3, 7 | svādhvarikaḥ /~svaṅgasya apatyam svaṅgiḥ /~vyaṅgasya apatyam 108 7, 3, 7 | apatyam svaṅgiḥ /~vyaṅgasya apatyam vyāṅgiḥ /~vyaḍasya apatyam 109 7, 3, 7 | apatyam vyāṅgiḥ /~vyaḍasya apatyam vyāḍiḥ /~vyavahāreṇa carati 110 7, 3, 8 | bhavati /~śvabhastrasya apatyam śvābhastriḥ /~śvādaṃṣṭriḥ /~ 111 7, 3, 19 | daurbhāgyam /~subhagāyāḥ apatyam saubhāgineyaḥ /~daurbhāgineyaḥ /~ 112 7, 3, 20 | aṅgāraveṇuḥ nāma kaścit, tasya apatyam āṅgāravaiṇavaḥ /~asihatya - 113 7, 3, 20 | iti bidādiḥ ayam, tasya apatyam vādhyaugaḥ /~puṣkarasad, 114 7, 3, 20 | bhavati /~udakaśuddhasya apatyam audakaśauddhiḥ /~ihaloka, 115 7, 3, 20 | iti kim ? rājapuruṣasya apatyam rājapuruṣāyaṇiḥ /~udīcāṃ 116 7, 3, 20 | pāradārikaḥ /~sūtranaḍasya apatyam sautranāḍiḥ /~ākr̥tigaṇaś 117 7, 3, 28 | bhavati /~pravāhaṇasya apatyam prāvāhaṇeyaḥ, pravāhaṇeyaḥ /~ 118 7, 3, 29 | pūrvasya tu /~pravāhaṇeyasya apatyam prāvāhaṇeyiḥ, pravāhaṇeyiḥ /~ 119 8, 2, 1 | kṣāmimān iti kṣāmasya apatyaṃ kṣāmiḥ, kṣāmo asya asti 120 8, 2, 42 | bhinnavadbhiḥ /~iha kr̥tasya apatyaṃ kārtiḥ iti vr̥ddheḥ bahiraṅgalakṣaṇāyā 121 8, 3, 15 | bhavaḥ nārkuṭaḥ, nr̥pater apatyaṃ nārpatyaḥ iti vr̥ddher bahiraṅgalakṣaṇatvāt 122 8, 3, 56 | ḍena vartate saḍaḥ, tasya apatyaṃ sādiḥ /~sāḍgrahaṇaṃ kim ?


IntraText® (V89) Copyright 1996-2007 EuloTech SRL