Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] añnit 1 añnitah 1 añniti 1 ano 121 año 16 anoh 1 anor 7 | Frequency [« »] 123 ete 123 sthane 122 apatyam 121 ano 120 devadattah 119 lopah 118 angasya | Jayaditya & Vamana Kasikavrtti IntraText - Concordances ano |
Ps, chap., par.
1 1, 1, 8 | nunāsika-sañjño bhavati /~āṅo 'nunāsikaś chandasi (*6, 2 1, 1, 8 | bhūt /~anunāsika-pradeśāḥ - āṅo 'nunāsikaś chandasi (*6, 3 1, 1, 45 | āśrayam api yathā syāt /~āṅo yama-hanaḥ (*1,3.28) - āhata, 4 1, 2, 15 | kittvād anunāsika-lopaḥ /~āṅo yamahanaḥ (*1,3.28) ity 5 1, 3, 20 | aṅo do 'nāsya-viharaṇe || PS_ 6 1, 3, 28 | āṅo yama-hanaḥ || PS_1,3.28 ||~ _____ 7 1, 3, 75 | āyacchate /~āṅ-pūrvād akarmakāt āṅo yamahanaḥ (*1,3.28) iti 8 2, 4, 17 | pañcakhaṭvam, pañcakhaṭvī /~ano nalopaś ca vā ca dviguḥ 9 2, 4, 59 | 4,1.118) ityaṇ, tasmad aṇo dvyacaḥ (*4,1.156) iti phiñ, 10 2, 4, 70 | kauṇḍinyayor gotrapratyayayoḥ aṇo yañaś ca bahuṣu lug bhavati, 11 3, 1, 49 | khalv api /~aśiśviyat /~aṅo 'py atra vikalpa iṣyate /~ 12 3, 2, 3 | upapade kapratyayo bhavati /~aṇo 'pavādaḥ /~godaḥ /~kambaladaḥ /~ 13 3, 2, 6 | upapade kapratyayo bhavati /~aṇo 'pavādaḥ /~sarvapradaḥ /~ 14 3, 2, 7 | upapade kapratyayo bhavati /~aṇo 'pavādaḥ /~gāṃ saṃcaṣṭe 15 3, 2, 9 | upapade ac pratyayo bhavati /~aṇo 'pavādaḥ /~udyamanam utkṣepaṇam /~ 16 3, 2, 12 | upapade acpratyayao bhavati /~aṇo 'pavādaḥ /~strīliṅge viśeṣaḥ /~ 17 3, 3, 95 | ktin pratyayo bhavati /~aṅo 'pavādasya bādhakaḥ /~prasthitiḥ /~ 18 4, 1, 12 | ano bahuvrīheḥ || PS_4,1.12 ||~ _____ 19 4, 1, 25 | 131) iti samāsānte kr̥te ano bahuvrīheḥ (*4,1.12) iti 20 4, 1, 91 | yāskaḥ /~tasya apatyaṃ yuvā, aṇo dvyacaḥ (*4,1.156) iti phiñ, 21 4, 1, 95 | prātipadikāt iñ pratyayo bhavati /~aṇo 'pavādaḥ /~dakṣasya apatyaṃ 22 4, 1, 143| chanḥ pratyayo bhavati /~aṇo 'pavādaḥ /~svasur apatyaṃ 23 4, 1, 144| bhavati /~cakārāc chaś ca /~aṇo 'pavādaḥ /~bhrātr̥vyaḥ, 24 4, 1, 156| aṇo dvyacaḥ || PS_4,1.156 ||~ _____ 25 4, 2, 2 | ṭhak pratyayo bhavati /~aṇo 'pavādaḥ /~lākṣayā raktaṃ 26 4, 2, 8 | ḍhak pratyayo bhavati /~aṇo 'pavādaḥ /~kalinā dr̥ṣṭaṃ 27 4, 2, 9 | etau pratyayau bhavataḥ /~aṇo 'pavādaḥ /~vāmadevena dr̥ṣṭaṃ 28 4, 2, 11 | iniḥ pratyayo bhavati /~aṇo 'pavādaḥ /~pāṇḍukambalī, 29 4, 2, 12 | arthe añ pratyayo bhavati /~aṇo 'pavādaḥ /~svare viśeṣaḥ /~ 30 4, 2, 17 | arthe yat pratyayo bhavati /~aṇo 'pavādaḥ /~śūle saṃskr̥taṃ 31 4, 2, 20 | ḍhañ pratyayo bhavati /~aṇo 'pavādaḥ /~kṣīre saṃskr̥tā 32 4, 2, 22 | ṭhak pratyayo bhavati /~aṇo 'pavādaḥ /~āgrahāyaṇiko 33 4, 2, 26 | ghan pratyayo bhavati /~aṇo 'pavādaḥ /~śukriyaṃ haviḥ /~ 34 4, 2, 27 | devatā ity asmin viṣaye /~aṇo 'pavādaḥ /~aponaptriyaṃ 35 4, 2, 28 | devatā iti yasmin viṣaye /~aṇo 'pavādaḥ /~aponaptrīyaṃ 36 4, 2, 30 | devatā ity asmin viṣaye /~aṇo 'pavādaḥ /~ṇa-kāro vr̥ddhy- 37 4, 2, 31 | devatā ity etasmin viṣaye /~aṇo 'pavādaḥ /~vāyuḥ devatā 38 4, 2, 32 | viṣaye, cakārād yac ca /~aṇo ṇyasya ca apavādaḥ /~dyauś 39 4, 2, 33 | devatā ity asmin viṣaye /~aṇo 'pavādaḥ /~agnir devatā 40 4, 2, 53 | deśe ity etasminn arthe /~aṇo 'pavādaḥ /~rājanyānāṃ viṣayo 41 4, 2, 54 | deśe ity etasmin viṣaye /~aṇo 'pavādaḥ /~bhaurikividhaḥ /~ 42 4, 2, 60 | tadveda ity etasmin viṣaye /~aṇo 'pavādaḥ /~agniṣṭomam adhīte 43 4, 2, 61 | tadveda ity etasmin viṣaye /~aṇo 'pavādaḥ /~kramakaḥ /~padakaḥ /~ 44 4, 2, 62 | tadveda ity etasmin viṣaye /~aṇo 'pavādaḥ /~brāhmaṇa-sadr̥śo ' 45 4, 2, 62 | anabhidhānān na bhaviṣyati ? aṇo nivr̥tty-arthaṃ tarhi vacanam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 46 4, 2, 63 | tadveda ity asmin viṣaye /~aṇo 'pavādaḥ /~vasanta-sahacarito ' 47 4, 2, 71 | ity evam ādiṣv artheṣu /~aṇo 'pavādaḥ /~araḍu - āraḍavam /~ 48 4, 2, 72 | bhavati cāturarthikaḥ /~aṇo 'pavādaḥ /~aiṣukāvatam /~ 49 4, 2, 73 | cāturarthikaḥ kūpeṣv abhidheyesu /~aṇo 'pavādaḥ /~yathāsambhavamarthāḥ 50 4, 2, 74 | bhavati cāturarthikaḥ /~aṇo 'pavādaḥ /~abahvaj-artha 51 4, 2, 75 | bhavati cāturarthikaḥ /~aṇo 'pavādaḥ /~yathāsambhavam 52 4, 2, 76 | pratyayo bhavati cāturarthikaḥ, aṇo 'pavādaḥ, sauvīre strīliṅge 53 4, 2, 80 | bhavanti cāturarthikāḥ /~aṇo 'pavādaḥ /~yathāsambhavamarthasambandhaḥ /~ 54 4, 2, 100| viśeṣavihitena ca ṣphakā aṇo bādhā mā bhūt ity aṇ-grahaṇam 55 4, 2, 106| pratyayau bhavataḥ śaiṣikau /~aṇo 'pavādau /~kākatīram /~pālvalatīram /~ 56 4, 2, 107| patyayo hbavati śaiṣikaḥ /~aṇo 'pavadaḥ /~paurvaśālaḥ /~ 57 4, 2, 109| pratyayo bhavati śaiṣikaḥ /~aṇo 'pavādaḥ /~śaivapuram /~ 58 4, 2, 114| pratyayo bhavati śaiṣikaḥ /~aṇo 'pavādaḥ /~gārgīyaḥ /~vātsīyaḥ /~ 59 4, 2, 134| kacchādibhyo vuñ pratyayo bhavati /~aṇo 'pavādaḥ /~kāchako manusyaḥ /~ 60 4, 2, 137| pratyayo bhavati śaisikaḥ /~aṇo 'pavādaḥ /~vāhīkagrāmalakṣaṇaṃ 61 4, 2, 139| pratyayo bhavati śaisikaḥ /~aṇo 'pavādaḥ /~kaṭanagarīyam /~ 62 4, 2, 141| śaisikaḥ /~kopadha-lakṣaṇasya aṇo 'pavādaḥ /~vāhīkagrāma-lakṣaṇasya 63 4, 2, 143| pratyayo bhavati śaiṣikaḥ /~aṇo 'pavadaḥ /~parvatīyo rājā /~ 64 4, 3, 4 | pratyayo bhavati śaiṣikaḥ /~aṇo 'pavādaḥ /~ardhyam /~sapūrvapadāṭ 65 4, 3, 6 | cakārād yat ca śaiṣikaḥ /~aṇo 'pavādaḥ /~paurvārdhikam /~ 66 4, 3, 8 | pratyayo bhavati śaiṣikaḥ /~aṇo 'pavādaḥ /~madhyamaḥ /~ādeś 67 4, 3, 10 | śaiṣikaḥ /~kacchādipāṭhāt aṇo, manuṣyavuñaḥ cāpavādaḥ /~ 68 4, 3, 11 | pratyayo bhavati śaiṣikaḥ /~aṇo 'pavādaḥ /~vr̥ddhāt tu chaṃ 69 4, 3, 30 | 4,3.16) ity ādiṣu pāṭhāt aṇo 'pavādaḥ /~amāvasyakaḥ, 70 4, 3, 40 | ṭhak pratyayo bhavati /~aṇo 'pavādaḥ /~aupajānukaḥ /~ 71 4, 3, 42 | sambhūte ity asmin viṣaye /~aṇo 'pavādaḥ /~kośe sambhūtaṃ 72 4, 3, 55 | bhavaḥ ity etasmin viṣaye /~aṇo 'pavādaḥ /~danteṣu bhavaṃ 73 4, 3, 58 | bhavaḥ ity etasmin viṣaye /~aṇo 'pavādaḥ /~gambhīre bhavaṃ 74 4, 3, 59 | bhavaḥ ity etasmin viṣaye /~aṇo 'pavādaḥ /~na ca sarvasmādavyayībhāvād 75 4, 3, 60 | bhavaḥ ity etasmin viṣaye /~aṇo 'pavādaḥ /~āntarveśmikam /~ 76 4, 3, 61 | bhavaḥ ity etasmin viṣaye /~aṇo 'pavādaḥ /~pārigrāmikaḥ /~ 77 4, 3, 63 | bhavaḥ ity etasmin viṣaye /~aṇo 'pavādaḥ /~ka-vargīyam /~ 78 4, 3, 67 | ṭhañ pratyayo bhavati /~aṇo 'pavādaḥ /~ṣātvaṇatvikam /~ 79 4, 3, 68 | ṭhañ pratyayo bhavati /~aṇo 'pavādaḥ /~kratubhyas tāvat - 80 4, 3, 69 | arthayoḥ ṭhañ pratayo bhavati aṇo 'pavādaḥ adhyāyeṣveva pratyayārthe 81 4, 3, 75 | āgataḥ ity etasmin viṣaye /~aṇo 'pavādaḥ /~chaṃ tu paratvād 82 4, 3, 77 | āgataḥ ity etasmin viṣaye /~aṇo 'pavādaḥ /~chaṃ tu paratvād 83 4, 3, 84 | prabhavati ity etasmin viṣaye /~aṇo 'pavādaḥ /~vidūrāt prabhavati 84 4, 3, 88 | adhikr̥tya kr̥te granthe /~aṇo 'pavādaḥ /~śiśūnāṃ krandanaṃ 85 4, 3, 94 | abhijanaḥ ity etasmin viṣaye /~aṇo 'pavādaḥ /~taudeyaḥ /~śālāturiyaḥ /~ 86 4, 3, 96 | bhaktir ity etasmin viṣaye /~aṇo 'pavādaḥ /~vr̥ddhāc chaṃ 87 4, 3, 97 | bhaktiḥ ity etasmin viṣaye /~aṇo 'pavādaḥ /~mahārājo bhaktir 88 4, 3, 99 | bhaktiḥ ity etasmin viṣaye /~aṇo 'pavādaḥ /~vr̥ddhāc chāṃ 89 4, 3, 102| proktam ity etasmin viṣaye /~aṇo 'pavādaḥ /~tittiriṇā proktam 90 4, 3, 104| proktam ity etasmin viṣaye /~aṇo 'pavādaḥ /~chaṃ tu paratvād 91 4, 3, 111| naṭasūtrayor abhidheyayoḥ /~aṇo 'pavādaḥ /~atra api tadviṣayatārthaṃ 92 4, 3, 114| ekadik ity etasmin viṣaye /~aṇo 'pavādaḥ /~urasā ekadig 93 4, 3, 119| sañjñāyāṃ gamyamānāyām /~aṇo 'pavādaḥ /~svare viśeṣaḥ /~ 94 4, 3, 121| idam ity etasmn viṣaye /~aṇo 'pavādaḥ /~rathasya idam 95 4, 3, 123| idam ity etasmin viṣaye /~aṇo 'pavādaḥ /~patrād vāhye /~ 96 4, 3, 124| idam ity asmin viṣaye /~aṇo 'pavādaḥ /~halasya idaṃ 97 4, 3, 125| pratyayārtha-viśaṣaṇayoḥ /~aṇo 'pavādaḥ /~chaṃ tu paratvād 98 4, 3, 126| idam ity etasmin viṣaye aṇo 'pavādaḥ /~chaṃ tu pratvād 99 4, 3, 139| vikāra-avayavayor arthayoḥ /~aṇo 'pavādaḥ /~anudāttāder anyadihodāharaṇam /~ 100 4, 3, 140| vikāra-avayavayor arthayoḥ /~aṇo 'pavādaḥ /~dādhittham /~ 101 4, 3, 146| vikāraḥ ity etasmin viṣaye /~aṇo 'pavādaḥ /~piṣṭamayaṃ bhasma //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 102 4, 3, 165| bhavati /~año 'pavādaḥ /~atra aṇo vidhāna - samārthyāl lug 103 4, 4, 123| arthe yat pratyayo bhavati /~aṇo 'pavādaḥ /~asuryaṃ vā etat 104 5, 1, 23 | vidhīyate /~vatoḥ parasya ano vā iḍ-āgamo bhavati ārhīyeṣv 105 5, 1, 106| prāptam ity asmin visaye /~aṇo 'pavādaḥ /~ayaṃ te yonirr̥tviyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 106 5, 3, 51 | kasya luk ? ñasya luk /~ano vā /~cakārād yathāprāptaṃ 107 5, 3, 118| chamīvad-ūrṇāvac-charumad-aṇo yañ || PS_5,3.118 ||~ _____ 108 5, 3, 118| gotrapratyayasya atra aṇo grahaṇam iṣyate /~abhijito 109 5, 4, 94 | ano 'śma-ayas-sarasāṃ jāti-sañjñāyoḥ || 110 6, 1, 74 | anuvartate, che iti ca /~āṅo ṅita īṣadādiṣu caturṣvartheṣu 111 6, 1, 126| āṅo 'nunāsikaś chandasi || PS_ 112 6, 1, 126| START JKv_6,1.126:~ āṅo 'ci parataḥ saṃhitāyāṃ chandasi 113 6, 1, 126| ugraputre jighāṃsataḥ /~kecid āṅo 'nunāsikaś chandasi bahulam 114 6, 2, 37 | tasya apatyaṃ yuvā iti aṇo dvyacaḥ (*4,1.156) iti vihitasya 115 6, 2, 150| ano bhāva-karma-vacanaḥ || PS_ 116 6, 4, 134| paśya /~takṣṇā /~takṣṇe /~ano nakārāntasyāya lopa iṣyate /~ 117 6, 4, 136| ṅau parataḥ śīśabde ca ano vibhāṣā akāralopo bhavati /~ 118 7, 1, 65 | āṅo yi || PS_7,1.65 ||~ _____ 119 7, 3, 120| āṅo nā 'striyām || PS_7,3.120 ||~ _____ 120 8, 2, 16 | ano nuṭ || PS_8,2.16 ||~ _____ 121 8, 4, 57 | aṇo 'pragr̥hyasya anunāsikaḥ ||