Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] devadatta3 9 devadatta3atra 1 devadattacarah 1 devadattah 120 devadattakah 6 devadattakarakah 1 devadattam 20 | Frequency [« »] 123 sthane 122 apatyam 121 ano 120 devadattah 119 lopah 118 angasya 118 atmanepadam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances devadattah |
Ps, chap., par.
1 1, 2, 58 | pratyuttheyāḥ /~jāti-grahaṇaṃ kim ? devadattaḥ /~yajñadattaḥ /~ākhyāyām 2 1, 3, 87 | pratiṣedho vaktavyaḥ /~atti devadattaḥ, ādayate devadattena //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3 1, 3, 88 | parasmaipadaṃ bhavati /~āste devadattaḥ, āsayati devadattam /~śete 4 1, 3, 88 | āsayati devadattam /~śete devadattaḥ, śāyayati devadattam /~aṇau 5 1, 4, 52 | vaktavyaḥ /~nayati bhāram devadattaḥ, nāyayati bhāram devadattena /~ 6 1, 4, 52 | devadattena /~vahati bhāram devadattaḥ, vāhyati bhāraṃ devadattena /~ 7 1, 4, 52 | vaktavyaḥ /~bhakṣayati piṇḍīṃ devadattaḥ, bhakṣayati piṇḍīṃ devadattena 8 1, 4, 52 | vedam /~akarmakāṇām - āste devadattaḥ, āsayati devadattam /~śete 9 1, 4, 52 | āsayati devadattam /~śete devadattaḥ, śāyayati devadattam /~eteṣām 10 1, 4, 52 | iti kim ? pacaty odanaṃ devadattaḥ, pācayaty odanaṃ devadattena 11 1, 4, 53 | mānavakena iti vā /~karoti kaṭaṃ devadattaḥ, kārayati kaṭaṃ devadattaṃ, 12 1, 4, 53 | upasaṅkhyānam /~abhivadati guruṃ devadattaḥ, abhivādayate guruṃ devadattaṃ, 13 1, 4, 54 | kārakṃ kartr̥sañjñaṃ bhavti /~devadattaḥ pacati /~sthālī pacati /~ 14 2, 1, 7 | asādr̥śye iti kim ? yathā devadattaḥ tathā yajñadattaḥ /~yathārthe 15 2, 1, 63 | pratyudāharanam - kataro bhavator devadattaḥ, katamo bhavatāṃ devadattaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 16 2, 1, 63 | devadattaḥ, katamo bhavatāṃ devadattaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 17 2, 3, 37 | grahaṇaṃ kim ? yo bhuṅkte sa devadattaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 18 2, 3, 47 | devadatta /~he devadattau /~he devadattāḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 19 3, 1, 46 | artham etat /~āślikṣat kanyāṃ devadattaḥ /~āliṅgane iti kim ? samāśliṣajjatu 20 3, 1, 87 | na bhavati, pacaty odanaṃ devadattaḥ, rādhyanty odanaṃ svayam 21 3, 1, 89 | upasaṅkhyānam /~kārayati kaṭaṃ devadattaḥ /~kārayate kaṭaḥ svayam 22 3, 1, 89 | svayam eva /~acīkarat kaṭaṃ devadattaḥ /~acīkarata kaṭaḥ svayam 23 3, 1, 89 | eva /~śrathnāti granthaṃ devadattaḥ /~śrathnīte granthaḥ svayam 24 3, 1, 89 | svayam eva /~grathnāti ślokaṃ devadattaḥ /~grathnīte ślokaḥ svayam 25 3, 1, 89 | svayam eva /~bravīti ślokaṃ devadattaḥ /~brūte ślokaḥ svayam eva /~ 26 3, 1, 89 | svayam eva /~avocat ślokaṃ devadattaḥ /~avocata ślokaḥ svayam 27 3, 1, 89 | karmakāṇām - āhanti māṇavakaṃ devadattaḥ /~āhate māṇavakaḥ svayam 28 3, 2, 80 | iti kim ? sthāṇḍile śete devadattaḥ /~atacchīlya-artha ārambhaḥ, 29 3, 2, 102| vaktavyā /~prakr̥taḥ kaṭaṃ devadattaḥ /~prakr̥tavān kaṭaṃ devadattaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 30 3, 2, 102| devadattaḥ /~prakr̥tavān kaṭaṃ devadattaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 31 3, 2, 117| kañcat pr̥cchati /~agacchad devadattaḥ ? jagāma devadattaḥ ? ayajad 32 3, 2, 117| agacchad devadattaḥ ? jagāma devadattaḥ ? ayajad devadattaḥ ? iyāja 33 3, 2, 117| jagāma devadattaḥ ? ayajad devadattaḥ ? iyāja devadattaḥ ? praśne 34 3, 2, 117| ayajad devadattaḥ ? iyāja devadattaḥ ? praśne iti kim ? jagāma 35 3, 2, 117| praśne iti kim ? jagāma devadattaḥ /~āsanakāle iti kim ? bhavantaṃ 36 3, 2, 124| samānādhikaraṇe iti kim ? devadattaḥ pacati /~laṭ iti vartamane 37 3, 3, 14 | samānādhikaraṇe vikalpaḥ - kariṣyan devadattaḥ /~karisyamaṇo devadattaḥ /~ 38 3, 3, 14 | devadattaḥ /~karisyamaṇo devadattaḥ /~kariṣyati /~karisyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 39 3, 3, 16 | pacādyac bhavati /~sparśo devadattaḥ /~svare viśeṣaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 40 3, 3, 154| alam iti kim ? videśasthāyī devadattaḥ prāyena gamiṣyati grāmam /~ 41 3, 3, 173| āśiṣi iti kim ? ciraṃ jīvati devadattaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 42 3, 3, 174| api - devā enaṃ deyāsuḥ devadattaḥ /~sāmānyena vihitaḥ ktaḥ 43 3, 4, 21 | bhuktavati brāhmaṇe gacchati devadattaḥ /~pūrvakāle iti kim ? vrajati 44 3, 4, 26 | evam, svāduṅkāraṃ bhuṅkte devadattaḥ iti ṇamulā kartur anabhihitatvāt 45 3, 4, 69 | devadattena /~gacchati grāmaṃ devadattaḥ /~akarmakebhyaḥ - āsyate 46 3, 4, 69 | āsyate devadattena /~āste devadattaḥ /~sakramakebhyo bhāve na 47 3, 4, 71 | nirdeśaḥ /~prakr̥taḥ kaṭaṃ devadattaḥ, prakr̥taḥ kto devadattena, 48 3, 4, 71 | devadattena /~prabhukta odanaṃ devadattaḥ, prabhukta odano devadattena, 49 3, 4, 72 | jīryati - anujīrṇo vr̥ṣalīṃ devadattaḥ, anujīrṇā vr̥palī devadattena, 50 3, 4, 76 | arthebhyaḥ tāvat - āsito devadattaḥ, āsitaṃ tena, idam eṣām 51 4, 1, 4 | striyām iti kim ? ajaḥ /~devadattaḥ //~ajādy-ataṣ ṭāp (*4,1. 52 4, 4, 83 | vidhyati, śatruṃ vidhyati devadattaḥ iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 53 5, 1, 47 | upadā vā dīyate pajcako devadattaḥ /~siddhaṃ tv adhikaraṇatvena 54 5, 2, 77 | granthaṃ gr̥hṇāti ṣaṭko devadattaḥ /~pañcakaḥ /~catuṣkaḥ /~ 55 5, 2, 78 | pradhānaḥ, mukhyaḥ ity arthaḥ /~devadattaḥ grāmaṇīḥ eṣām devadattakāḥ /~ 56 5, 2, 78 | brahmadattakāḥ /~grāmaṇīḥ iti kim ? devadattaḥ śatrur eṣām //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 57 5, 2, 80 | pratyayo nipātyate /~utko devadattaḥ /~utkaḥ pravāsī /~utsukaḥ 58 5, 2, 94 | gāvo 'sya santi gomān devadattaḥ /~vr̥kṣāḥ asmin santi vr̥kṣavān 59 5, 3, 83 | sarvalopārtham /~anukampito devadattaḥ devikaḥ, deviyaḥ, devilaḥ /~ 60 5, 3, 92 | paṭuḥ /~kataro bhavator devadattaḥ /~yataro bhavatoḥ kārakaḥ /~ 61 5, 3, 92 | vikalpyate /~ko bhavator devadattaḥ, sa āgacchatu /~nirdhāraṇe 62 5, 3, 93 | jātiparipraśne iti kim ? ko bhavatām devadattaḥ /~paripraśnagrahaṇaṃ ca 63 5, 3, 94 | vidhānam /~ekataro bhavator devadattaḥ /~ekatamo bhavatāṃ devadattaḥ /~ 64 5, 3, 94 | devadattaḥ /~ekatamo bhavatāṃ devadattaḥ /~prācāṃ-grahaṇaṃ pūjārthaṃ, 65 5, 4, 16 | matsye iti kim ? visārī devadattaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 66 5, 4, 125| śobhano jambhaḥ asya sujambhā devadattaḥ /~śobhanābhyavahāryaḥ śobhanadanto 67 6, 1, 140| lavane iti kim ? upakirati devadattaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 68 6, 1, 142| catuṣpācchakuniṣu iti kim ? apakirati devadattaḥ /~harṣajīvikākulāyakaraṇeṣv 69 6, 1, 198| devadatta, devadattau, devadattāḥ /~atra kārakād datta-śrutayor 70 6, 1, 204| māṇavakaḥ /~upamānam iti kim ? devadattaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 71 6, 1, 207| ādyudātto bhavati /~āśito devadattaḥ /~aśerayamāṅpūrvād avivakṣite 72 6, 2, 49 | ity eva, prakr̥taḥ kaṭaṃ devadattaḥ /~thāthādisvarāpavādo yogaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 73 6, 2, 148| bhavati /~devā enaṃ deyāsuḥ devadattaḥ /~viṣṇurenaṃ śrūyāt viṣṇuśrutaḥ /~ 74 6, 2, 148| iṣyate /~tena āhato nadati devadattaḥ ity atra na bhavati /~devadatta 75 7, 2, 28 | bhavati /~āsvana - āsvānto devadattaḥ, āsvanito devadattaḥ /~āsvāntaṃ 76 7, 2, 28 | āsvānto devadattaḥ, āsvanito devadattaḥ /~āsvāntaṃ manaḥ, āsvanitaṃ 77 7, 2, 29 | ity alīkārthasya, hr̥ṣito devadattaḥ iti tuṣṭyarthasya /~vismitapratighātayoś 78 7, 2, 29 | ca+iti vaktavyam /~hr̥ṣṭo devadattaḥ, hr̥sito devadattaḥ /~vismitaḥ 79 7, 2, 29 | hr̥ṣṭo devadattaḥ, hr̥sito devadattaḥ /~vismitaḥ ity arthaḥ /~ 80 7, 4, 57 | iti kim ? mumukṣati vatsaṃ devadattaḥ /~karmakartari mucirakarmako 81 8, 1, 8 | āmantritasya iti kim ? udāro devadattaḥ /~asūyādiṣu iti kim ? devadatta 82 8, 1, 28 | param anudāttaṃ bhavati /~devadattaḥ pacati /~yajñadattaḥ pacati /~ 83 8, 1, 36 | adhīte /~yathā adhīte /~devadattaḥ pacati yāvat /~devadattaḥ 84 8, 1, 36 | devadattaḥ pacati yāvat /~devadattaḥ pacati yathā /~pareṇa api 85 8, 1, 37 | anantaram iti kim ? yāvad devadattaḥ pacati śobhanam /~yathā 86 8, 1, 37 | pacati śobhanam /~yathā devadattaḥ karoti cāru /~purrveṇa atra 87 8, 1, 38 | anantaram ity eva, āvad devadattaḥ prapacati /~yathā viṣṇumitraḥ 88 8, 1, 40 | bhavati pūjāyāṃ viṣaye /~aho devadattaḥ pacati śobhanam /~aho viṣṇumitraḥ 89 8, 1, 44 | nānudāttaṃ bhavati /~kiṃ devadattaḥ pacati, āhosvid bhuṅkte /~ 90 8, 1, 44 | pacati, āhosvid bhuṅkte /~kiṃ devadattaḥ śete, āhosvid adhīte /~atra 91 8, 1, 44 | sādhanapraśne mā bhūt, kiṃ devadattaḥ odanaṃ pacati, āhosvicchākam 92 8, 1, 44 | praśna iti kim ? kim adhīte devadattaḥ /~kṣepe kiṃśabdo 'yam, na 93 8, 1, 44 | anupasargam iti kim ? kiṃ devadattaḥ prapacati, āhosvit prakaroti /~ 94 8, 1, 45 | ca prayujyate kiṃśabdaḥ /~devadattaḥ pacati, āhosvit paṭhati /~ 95 8, 1, 48 | bhuṅkte /~apūrvam ity eva, devadattaḥ kiñcit paṭhati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 96 8, 1, 50 | yadanyadananatarāt /~āho devadattaḥ pacati, pacati /~utāho devadattaḥ 97 8, 1, 50 | devadattaḥ pacati, pacati /~utāho devadattaḥ pacati, pacati /~āho devadattaḥ 98 8, 1, 50 | devadattaḥ pacati, pacati /~āho devadattaḥ paṭhati, paṭhati /~utāho 99 8, 1, 50 | paṭhati, paṭhati /~utāho devadattaḥ paṭhati, paṭhati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 100 8, 1, 55 | āmantritam iti kim ? ām pacati devadattaḥ /~anantike iti kim ? ām 101 8, 1, 57 | nānudāttaṃ bhavati /~cana - devadattaḥ pacati cana /~cit - devadattaḥ 102 8, 1, 57 | devadattaḥ pacati cana /~cit - devadattaḥ pacati cit /~iva devadattaḥ 103 8, 1, 57 | devadattaḥ pacati cit /~iva devadattaḥ pacatīva /~gotrādi - devadattaḥ 104 8, 1, 57 | devadattaḥ pacatīva /~gotrādi - devadattaḥ pacati gotram /~devadattaḥ 105 8, 1, 57 | devadattaḥ pacati gotram /~devadattaḥ pacati bruvam /~devadattaḥ 106 8, 1, 57 | devadattaḥ pacati bruvam /~devadattaḥ pacati pravacanam /~iha 107 8, 1, 57 | eva gr̥hyante /~taddhita - devadattaḥ pacatikalpam /~devadattaḥ 108 8, 1, 57 | devadattaḥ pacatikalpam /~devadattaḥ pacatirūpam /~anudāttaḥ 109 8, 1, 57 | pacatideśyaḥ /~āmreḍita - devadattaḥ pacati pacati /~agateḥ iti 110 8, 1, 57 | pacati /~agateḥ iti kim ? devadattaḥ prapacati cana /~atra agatigrahaṇe, 111 8, 1, 58 | parigr̥hyante /~caśabde tāvat - devadattaḥ pacati ca khādati ca /~vā - 112 8, 1, 58 | pacati ca khādati ca /~vā - devadattaḥ pacati vā khādati vā /~ha - 113 8, 1, 58 | pacati vā khādati vā /~ha - devadattaḥ pacati ha khādati ha /~aha - 114 8, 1, 58 | pacati ha khādati ha /~aha - devadattaḥ pacatyaha khādatyaha /~eva - 115 8, 1, 58 | pacatyaha khādatyaha /~eva - devadattaḥ pacatyeva khādatyeva /~agater 116 8, 1, 58 | khādatyeva /~agater ity eva, devadattaḥ prapacati ca prakhādati 117 8, 1, 62 | avadhāraṇam iti kim ? devadattaḥ kveva bhokṣyate /~anavaklr̥ptāvayam 118 8, 1, 69 | kutsane mā bhūt, pacati pūtir devadattaḥ /~prapacatipūtiḥ /~pūtiś 119 8, 1, 70 | abhisamparyāharati /~gatiḥ iti kim ? devadattaḥ prapacati /~gatau iti kim ? 120 8, 1, 72 | bhavati /~āmantritam iti kim ? devadattaḥ pacati /~pūrvam iti kim ?